________________
ક્ષણૂિત્વની સિદ્ધિમાં ‘સત્ત્વ' હેતુ વિરુદ્ધ છે 102. सर्वथा परनिष्पत्तौ निर्व्यापारं न कारणम् । सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥
इत्थं च सत्रं व्यावृत्तं क्षणिकेभ्यो विशेषतः । तेनासाधारणत्वेन यायात् संशयहेतुताम् ॥
102.
પરની (=પરવી કાયની) ઉત્પત્તિમાં કારણુ સવથા વ્યાપારરહિત ઢાય નહિ અને સવ્યાપાર કારણુંને કાર્તા માનતાં તે તે કાચ્છુનું ક્ષણિકત્વ દુટ ખની જાય. આમ ક્ષણિક વસ્તુમાંથી વિશેષપણે સત્ત્વ વ્યાવૃત્ત થયું. તેથી ‘સત્ત્વ' હેતુ અસાધારણતા પામતા હાઈ સશયનું કારણ બને છે.
103. अथवा लब्धात्मनः पदार्थस्य परोत्पत्तौ व्याप्रियमाणत्वेन कारणत्वावधारणाद् द्वित्रिक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत सत्त्वादक्षणिकत्वसिद्धेर्विरुद्धोऽयं हेतुः ।
103. અથવા, અસ્તિત્વ ધરાવતા પદાથ પરની (=પરવતી ક્રાય ની) ઉત્પત્તિમાં વ્યાપાર કરતા જ કારણ તરીકે વધારાતા હોઇ, તેનું બેત્રણ ક્ષણુનું સ્થાયિત્વ અવશ્યપણું થાય, એટલે ‘સત્ત્વથી અક્ષણિકત્વની સિદ્ધિ થવાથી આ ‘સત્ત્વ' હેતુ વિરુદ્ધ છે.
૨૦૯
104. अतश्चैवं नित्यानामेवार्थक्रियाकारित्वोपपत्तेः समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कारणसामग्री परस्परसंसर्गमागत्य यथासन्निधानं कार्य प्रसूत इति कृतं क्रमयौगपद्यविकल्पैस्तावकैः । यदैवाविकलसामग्री तदैव कार्योत्पत्तिः ।
अत एव च कार्याणां युगपन्न समुद्भवः ।
न चापि कारणं नित्यं सामग्री हि न सर्वदा ॥ प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतोऽस्ति नः । सर्वस्य सुखदुःखादिहेतोस्तदुपपादनात् ॥
न च समग्र व्यतिरेकाव्यतिरेकविकल्पोऽस्मत्पक्षे सामग्रीं बाघते, समग्रधर्मत्वात् सामग्रयाः । समग्रापेक्षया च सामग्रयेव तमबर्थातिशययोगात् करणमिति प्रमाणसामान्यलक्षणे निर्णीतम् ।
Jain Education International
समर्थत्वासमर्थत्वविकल्पेऽपि न सङ्गतः ।
सामग्रया एव सामर्थ्यं ततः कार्यस्य दर्शनात् ॥
तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्यं यावत्तावदभ्युपगतमेव, तदपेक्षस्य सामग्रयाः साधकतमत्वस्य निर्वहणात् । न हि भवति कृष्णाच्छुक्लतर
૧૪
For Private & Personal Use Only
www.jainelibrary.org