SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ વ્યક્તિ વાચ્યા છે એ પક્ષનું મીમાંસકે કરેલું ખંડન इति स्मर्यते । न हीष्टकानिचयेन पतत्री अभिनिर्वर्तते, तदाकारस्त्वग्निरभिनिर्वर्त्यते इत्यत्र जातेः क्रियाङ्गत्वं, न व्यक्तेः । 130. व्यक्तिवाभ्यार्थवाही - अहीं पशु व्यक्ति अर्थ साधन छे, अभूत ति કાર્યનું સાધન નથી . २०३ મીમાંસક તા, એવું નથી. પશુ વડે યાગ કરવા' એમાં જેમ યાગના સાધન તરીકે पशुना निदेश छे ते ही श्येननो साधन तरीडे निर्देश नथी. 'कर्मणि अग्न्याख्यायाम्' [अर्थात् "चि' धातुना अनन्तर पूर्वे ना अर्थमा २ होय त्यारे 'चिं' धातुने क्वि પ્રત્યય લાગે છે અને ધાતુ, અનન્તર પૂર્વ પદ્મ અને પ્રત્યય ત્રણેયને સમુદાય અગ્નિનુ (=અગ્નિના આધારરૂપ સ્થાન અર્થાત્ વેદીનુ) રૂઢ નામ જણાવે છે]'' એ વિદ્વાનેાની વ્યાકરણરૂપ સ્મૃતિ ઉપરથી ચયનક્રિયાથી બનાવાતા ચેન' એવા ચેનચિત્’શબ્દના અર્થ સમજાય छे. श्येनव्यडित तो ययनष्ठियाथी मनावव। राज्य नथी. 'अग्न्याख्यायाम् मेवु व्याश्णुस्मृतिमां કહ્યું છે ઈંટાના ચયનથી સ્પેનપક્ષી બનતુ નથી, તેના (સ્પેનના) આકારના અગ્નિ (અર્થાત્ અગ્નિનું સ્થાન વેદી) બને છે એટલે અહીં ક્રિયાનું સાધન જાતિ (ચેનાકૃતિ) છે, વ્યકિત ( श्येनपक्षी व्यक्ति) नथी. 131. ननु व्यक्त्या सादृश्यं सम्पादयिष्यते । न शक्यते सम्पादयितुम्, व्यक्तयन्तरवैसादृश्यस्यापि सम्भवात्, यो ह्येकया व्यक्त्या सदृशः सोऽन्यविसदृशोऽपिभवति । यत्वमूर्तत्वाज्जातेः न क्रियाङ्गत्वमिति, नैष दोष:, अमूर्तानामपि गुणकर्मणां साधन भावोपपत्तेः, 'अरुणया क्रीणाति' 'अभिक्रामन् जुहोति' इति । व्यक्त्याक्षेपद्वारेण चालम्भन विशसनप्रोक्षणादिप्रयोगचोदनासु साधनत्वं जातेरुपपत्स्यते । लक्षितव्यक्तिसाध्यं तु तत्साध्यं कार्यमिष्यते । यथा भूतेन्द्रियोत्पाद्यमात्मकर्तृकमुच्यते ॥ आत्मा तावत्सर्वकर्मस्वधिकृतः कर्ता च । स चामूर्तत्वाद् देहेन्द्रियद्वारेण औदुम्बरीसंमार्जनाज्यावेक्षणादीनि कार्याणि निर्वर्तयन् कर्ता तेषु भवति । एवं जातिरपि व्यक्तिवर्त्मना तन्निर्वर्तयन्ती साधनतां लप्स्यते । अतश्च जातिरेवाङ्गमिति मीमांसका जगुः । तस्याश्चें क्रियाङ्गत्वमन्यद्वारकमात्मवत् ॥ एवं 'षड् देया:' इति 'अन्यं तद्वर्णमालभेत' इति च तद्द्वारकमेव योज्यम् । एतेनोपचयापचयसंघाताद्यपि व्याख्यातम् । सम्बन्धग्रहणादिकार्यं च जातिपक्षे एव सूपपादम्, आनन्त्यव्यभिचारादिचोद्यानवकाशात् । यत्पुनरभ्यधायि प्रत्यक्षविषये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004626
Book TitleNyayamanjari Part 4
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy