SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तृ० पटुतरेण पटुतराभ्याम् पटुतरैः च० पटुतराय पटुतराभ्याम् पटुतरेभ्यः पटुतरात् पटुतराभ्याम् पटुतरेभ्यः पटुतरस्य पटुतरयोः पटुतराणाम् स० पटुतरे पटुतरयोः पटुतरेषु सं० हे पटुतर ! हे पटुतरे ! हे पटुतराणि ! (८७) 'तर (तरप)' प्रत्ययान्त - स्त्रीलिङ्ग ___'पटुतरा' शब्द (मालावत्) [५८. 46] प्र० पटुतरा पटुतरे पटुतराः पटुतराम् पटुतरे पटुतराः पटुतरया पटुतराभ्याम् पटुतराभिः च० पटुतरायै पटुतराभ्याम् पटुतराभ्यः पटुतरायाः पटुतराभ्याम् पटुतराभ्यः पटुतरायाः पटुतराणाम् स० पटुतरायाम् पटुतरयोः पटुतरासु सं० हे पटुतरे ! हे पटुतरे ! हे पटुतराः ! [ગુણવાચક શબ્દ દ્રવ્યનું વિશેષણ બને તો તમ્ નો રૂ8 અને સર નો ईयस् प्रत्यय भेना४ (तम-तर) अर्थमा आगे छ.] पटुतरयोः ४० શબ્દ-રૂપાવલી Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy