________________
शुक्लतमानाम
शुक्लतमासु
हे शुक्लतमा:
(८५) 'तर (तरप्)' प्रत्ययान्त - पुंलिङ्ग 'पटुतर' शब्द ( बालवत् ) [4. 46]
ष०
शुक्लतमायाः शुक्लतमया:
स०
शुक्लतमायाम् शुक्लतमयोः
सं० हे शुक्लतमे ! हे शुक्लतमे !
प्र०
पटुतरः
पटुतरम्
द्वि० तृ० पटुतरेण
पटुतराभ्याम्
च० पटुतराय
पटुतराभ्याम्
पं०
पटुतरात्
पटुतराभ्याम्
ष० पटुतरस्य
पटुतरयोः
पटुतरे
पटुतरयोः
हे पटुतर ! हे पटुतरौ !
स०
सं०
प्र०
द्वि०
पटुतरौ
पटुतरौ
४८
पटुतरम्
पटुतरम्
नपुं.
(८६) 'तर (तरप्) ' प्रत्ययान्त 'पटुतर' शब्द ( कमलवत् ) [पा. 46]
पटुतरे
पटुतरे
पटुतरा:
पटुतरान्
पटुतरैः
पटुतरेभ्यः
पटुतरेभ्यः
पटुतराणाम्
पटुतरेषु
हे पटुतरा !
Jain Education International 2800 Pirate & Personal Use Only
-
पटुतराणि
पटुतराणि
શબ્દ-રૂપાવલી
www.jainelibrary.org