SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ To (८३) 'तम (तमप्)' प्रत्ययान्त - नपुं. 'शुक्लतम' शब्द (कमलवत्) [42. 46] शुक्लतमम् शुक्लतमे शुक्लतमानि शुक्लतमम् शुक्लतमे शुक्लतमानि तृ० शुक्लतमेन शुक्लतमाभ्याम् शुक्लतमैः च० शुक्लतमाय शुक्लतमाभ्याम् शुक्लतमेभ्यः शुक्लतमात् शुक्लतमाभ्याम् शुक्लतमेभ्यः १० शुक्लतमस्य शुक्लतमयोः शुक्लतमानाम् सः शुक्लतमे शुक्लतमयोः शुक्लतमेषु सं० हे शुक्लतम ! हे शुक्लतमे ! हे शुक्लतमानि! (८४) 'तम (तमप्)' प्रत्ययान्त - स्त्रीलिङ्ग ___ 'शुक्लतमा' शब्द (मालावत्) [५. 46] प्र० शुक्लतमा शुक्लतमे शुक्लतमाः द्वि० शुक्लतमाम् शुक्लतमे शुक्लतमाः तृ० शुक्लतमया शुक्लतमाभ्याम् शुक्लतमाभिः शुक्लतमायै शुक्लतमाभ्याम् शुक्लतमाभ्यः पं० शुक्लतमायाः शुक्लतमाभ्याम् शुक्लतमाभ्यः શબ્દ-રૂપાવલી ४७ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy