SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तृ० कार्यया च० कार्यायै पं० कार्यायाः ष० कार्यायाः स० कार्यायाम् सं० हे कार्ये ! हे कार्ये ! प्र० शुक्लतमः द्वि० शुक्लतमम् शुक्लतमेन शुक्लतमाय शुक्लतमात् पुंलिङ्ग (८२) 'तम ( तमप् ) ' प्रत्ययान्त 'शुक्लतम' शब्द (बालवत् ) [4.46] तृ० च० पं० ष० शुक्लतमस्य शुक्लतमे स० कार्याभ्याम् कार्याभ्याम् कार्याभ्याम् कार्ययोः कार्ययोः सं० ४७ शुक्लतमौ शुक्लतमौ कार्याभिः कार्याभ्यः कार्याभ्यः कार्याणाम् कार्यासु हे कार्याः ! शुक्लतमा: शुक्लतमान् शुक्लतमाभ्याम् शुक्लतमैः शुक्लतमाभ्याम् शुक्लतमेभ्यः शुक्लतमाभ्याम् शुक्लतमेभ्यः शुक्लतमयोः शुक्लतमानाम शुक्लतमयोः शुक्लतमेषु हे शुक्लतम ! हे शुक्लतमौ ! हे शुक्लतमा: શબ્દ-રૂપાવલી Jain Education International 2800 0brate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy