SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ (८८) 'इष्ठ' प्रत्ययान्त - पुंलिङ्ग (पटु+इष्ठ) 'पटिष्ठ' शब्द (बालवत्) [41. 46] प्र० पटिष्ठः पटिष्ठौ पटिष्ठाः द्वि० पटिष्ठम् पटिष्ठौ पटिष्ठान् पटिष्ठेन पटिष्ठाभ्याम् पटिष्ठैः पटिष्ठाय पटिष्ठाभ्याम् पटिष्ठेभ्यः पं० पटिष्ठात् पटिष्ठाभ्याम् पटिठेभ्यः ष० पटिष्ठस्य पटिष्ठयोः पटिष्ठानाम् स० पटिष्ठे पटिष्ठयोः पटिष्ठेषु सं० हे पटिष्ठ ! हे पटिष्ठौ ! हे पटिष्ठाः ! (८९) 'इष्ठ' प्रत्ययान्त - न. (पटु+इष्ठ) 'पटिष्ठ' शब्द (कमलवत्) [41. 46] प्र० पटिष्ठम् पटिष्ठे पटिष्ठानि द्वि० पटिष्ठम् पटिष्ठानि तृ० पटिष्ठेन पटिष्ठाभ्याम् पटिष्ठैः च० पटिष्ठाय पटिष्ठाभ्याम् पटिष्ठेभ्यः पं० पटिष्ठात् पटिष्ठाभ्याम् पटिष्ठेभ्यः पटिष्ठे ५० શબ્દ-રૂપાવલી) Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy