________________
પરિશિષ્ટ
अथ प्रथमाध्ययनम्
मूलम
करेभि भंते । सामाइयं, सव्वं सावज्जं जोग पच्चक्खामि जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि. तस्स भंते । पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ सू. १ ॥
૧૦૧
छाया
करोमि भदन्त । सामायिकं, सर्वसावद्यं योगं प्रत्याख्यामि यावज्जीवया, त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्य भदन्त । प्रतिक्रामामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि ||१||
मूलम
इच्छामि ठामि काउस्सग्गं जो मे देवसिओ अईआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छियव्वो असमणपाउगो नाणे तह दंसणे चरिते सुए साभाइए, तिन्हं गुत्तीणं, चउण्हं कसायाणं, पंचण्हं महव्वयाणं, छण्हं जीवनिकायाणं, सत्तण्हं पिंडेसणाणं, अट्ठण्हं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कंड ॥ सू.२॥
छाया
इच्छामि स्थातुं कायोत्सर्ग यो मया दैवसिकोऽतीचारः कृतः कायिको वाचिको मानसिक उत्सूत्र उन्मार्गोड कल्पोडकरणीयो दुर्ध्यातो दुर्विचिन्तितोडनाचारोऽनेष्टव्योडश्रमणप्रायोग्यो ज्ञाने तथा दर्शने चारित्रे श्रुते सामायिके, तिसृणां गुप्तीनां चतुर्णां कषायाणां, पञ्चानां महाव्रतानां, षण्णां जीवनिकायानां, सप्तानां पिण्डैषणाना, मष्टानां प्रवचनमातृणां, नवानां ब्रह्मचर्यगुप्तीनां दशविधे श्रमणधर्मे श्रमणाना योगानां यत्खण्डित यद्विराधितं तस्य मिथ्या मे दुष्कृतम् ॥सू. २ ॥
मूलम
तस्सुत्तरीकरणेणं पायच्छितकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्ठाए काउस्सग्गं अनत्थ उससिएणं नीससिएणं खासिएणं छीएणं जंभाइएण उड्डुएणं वायनिसग्गेणं भमलिए पित्तुमुच्छाए सुमेहिं अंगसंचालेहि सुहुमेहि खेलसंचालेहिं सुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेण न पारेमि ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ ३ ॥
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org