________________
પરિશિષ્ટ
आवश्यकसूत्र મૂળ પાઠ અને સંસ્કૃત છાયા
मूलम
तिक्खुत्तो आयाहिणपयाहिणं वंदामि नमसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि मत्थएण वंदामि ॥ सू. १ ११
छाया त्रिः कृत्वा आदक्षिणप्रदक्षिणं क वन्दे नमस्यामि सत्करोमि सम्मानयामि कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासे मस्तकेन वन्दे ॥ सू. १ ॥
मूलम णभो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ।।सू. २ ॥
छाया नमः अरिहद्भ्यः, नमः सिद्धेभ्यः, नमः आचार्येभ्यः, नम उपाध्यायेभ्यः, नमो लोके सर्वसाधुभ्यः ॥सू. २ ॥
मूलम
एसो पंचनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसि, पढमं हवइ मंगलं ॥१॥
छाया
एष पग्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥
-
महा२।४ संपाहित, आवश्यकसूत्रम्ना पानी
* पंडित मुनिश्री. अन्याला
साधारे.
___Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org