________________
विद्याष्टकम्
६५
१४ विद्याष्टकम्
नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु ।
अविद्या तत्त्वधीविद्या योगाचार्यैः प्रकीर्तिता ।। १ ।। बा०- अनित्य जे आत्मभिन्न परसंयोग तेहनइं विषइ । नित्यताख्याति क० नित्यपणानी बुद्धि तथा । अशुचि अपवित्र जे नव द्वारइं वहतुं शरीर तेहने विधि । शुचिख्याति क० पवित्रपणानी बुद्धि अने । अनात्मा क० आत्मभिन्न पुद्गलादि पदार्थ तेहनें विषइं । आत्मताख्याति क० अहंबुद्धि तथा ममकार ए बें पदनो अर्थ भेलो कहिओ छई। एह अविद्या कही छे.४ । तत्त्वधी: कहतां शुद्धात्मद्रव्यने विषइ नित्यता, शुचिता, आत्मताबुद्धि, यथार्थ ज्ञान ते विद्या । योगाचार्य जे पतंजलि प्रमुख योगदृष्टिसंपन्न तिणइ । प्रकीर्तिता क० कही। १
અર્થ : અનિત્ય એટલે આત્માથી ભિન્ન પસંયોગના વિષે નિત્યપણાની બુદ્ધિ તથા નવ દ્વારોથી અશુચિ-અપવિત્ર(મળો)ને વહેવડાવતા શરીરના વિષે પવિત્રપણાની બુદ્ધિ અને આત્માથી ભિન્ન પુદ્ગલ આદિ પદાર્થોના વિષે આત્મતાખ્યાતિ એટલે અહંબુદ્ધિ તથા મમકાર (આ બે પદનો અર્થ ભેગો કહ્યો છે) એને અવિદ્યા કહી છે. તત્ત્વબુદ્ધિ એટલે શુદ્ધ આત્મદ્રવ્યને વિષે નિત્યતા, શુચિતા, આત્મતાની બુદ્ધિ એટલે કે યથાર્થ જ્ઞાન તે વિદ્યા. આમ પતંજલિપ્રમુખ યોગદૃષ્ટિસંપન્ન યોગાચાર્યોએ કહ્યું છે. ૧
यः पश्येन्नित्यमात्मानमनित्यं परसंगमम् ।
छलं लब्धुं न शक्नोति तस्य मोहमलिम्लुचः ।। २ ।। बा०- यः क० जे । पश्येत् क० देखें । नित्यं क० सदा अचलितस्वरूप । आत्मानं क० आत्मा प्रतइं तथा । अनित्यं क० अध्रुव-अस्थिर । परसंगमं क० परसंयोग प्रतइं देखइ। छलं क० छल प्रति । लब्धं क० पामवानिं । न शक्नोति कहतां न सकइ । तस्य क० तेहगें । मोहमलिम्लुच: क० मोहरूपीआ चोरटा । २
१. 1.4.5.6.7 तत्त्वधीविद्या। २. 1.4.5.7.8. 11 प्रकीर्तिताः । ३. 3 मा 'कहिओ छई' ५छी 'वांचयो' श६ 8 महीसीधो नथी. । ४. 6 भो सही सारीत सापार : 'नित्यताख्याति अनित्यने विषइं, अपवित्रने विषे पवित्रपणानी ख्याति, अनात्मने विषे आत्मताख्याति ए अविद्या जाणवी'। ५. 1, 2, 10 तेणइ; 4, 5, 6,7, 8, 9, 11 तेणे । ६. 1, 2, 4, 5, 6,7, 8 10, 11 जे; 3 ये । ७. 1, 11 न सकइ; 3 न शकि; 2,8 न सके; 6 नहीं सकइ; 4, 5, 7 म सकइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org