________________
क्रियाष्टकम्
४१
९ क्रियाष्टकम्
ज्ञानी क्रियापरः शांतो भावितात्मा जितेंद्रियः।
स्वयं तीर्णो भवांभोधेः परं तारयितुं क्षमः ।। १ ।। बा०- ज्ञानी क० सम्यक् ज्ञानवंत् । क्रियापर: क० क्रियानइ विषइ तत्पर। शांत: क० उपशमवंत। भावितात्मा क. भाव्यो छइ आत्मा जेणइ एहवो। जितेंद्रियः क० जीत्या छइ इंद्री जेणइ एहवो। स्वयं क० पोतइ। तीर्ण: क० तर्यो। भवांभोधेः कः संसारसमुद्र थकी । परं क० पर प्रति। तारयितुं क० तारवानइ। क्षम: क० समर्थः । १
અર્થ : સમ્યક્ જ્ઞાનવંત, ક્રિયામાં તત્પર, ઉપશમવંત, આત્માને જેણે ભાવિત કર્યો છે એવો, ઇંદ્રિયોને જેણે જીતી છે એવો જે આત્મા છે તે પોતે સંસારસમુદ્રથી तो छ (मने) बीने तारवाने समर्थ छ. १
क्रियाविरहितं हंत ज्ञानमात्रमनर्थकम् । .
गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ।। २ ।।। बा०- क्रियाविरहितं क० क्रियारहित एकलुं । हंत इति खेदे । ज्ञानमात्रम् क० ज्ञान केवलुं। अनर्थकं क० मोक्षरूप फल साधवा असमर्थ। गतिं विना क० चरणविहारक्रिया विना। पथज्ञोऽपि क० मार्गनो जाणहार पणि। नाप्नोति क० न पामइं । पुरं क० नगर प्रति। इप्सितं क० वांछित। २
અર્થ : અરે! ક્રિયારહિત એકલું જ્ઞાન મોક્ષરૂપ ફળ સાધવાને અસમર્થ છે. માર્ગનો જાણનાર પણ ચરણવિહારક્રિયા (ચાલ્યા) વિના વાંછિત નગરને પામતો નથી (ઇચ્છિત નગરે પહોંચતો નથી.) ૨
स्वानुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते ।
प्रदीप: स्वप्रकाशोऽपि तैलपूर्त्यादिकां यथा ।। ३ ।। बा०- स्वानुकूलां क० पोताना स्वभावकायनी जे। क्रिया ते प्रति। काले क० अवसरिं। ज्ञानपूर्णोऽपि क० ज्ञानइं पूरो पणि । अपेक्षते क० अपेक्षइ। प्रदीपः क० दीवो । स्वप्रकाशोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org