________________
ज्ञानसार मर्थ : हे जांधवो ! (भाऽमो!) तभारी संग-भेजो प्रवाहथी मनाहि छ. तभे કેવા છો? અનિયતાત્મા છો એટલે કે અનિશ્ચિત પર્યાયવાળા છો. (જેમ કે) બંધુ તે શત્રુ થાય અને શત્રુ તે બંધુ થાય. એટલા માટે હવે હું નિશ્ચયથી અવિચલિત એકस्व३५१७॥ शास, सत्य, शम, भ, संतोष पोरे बंधुओ(मांधवो)नो वियलित એકસ્વરૂપપણાંને લીધે હાલ આશ્રય કરું છું. ૨
कांता मे समतैवैका ज्ञातयो मे समक्रियाः ।
बाह्यवर्गमिति त्यक्त्वा धर्मसंन्यासवान् भवेत् ।। ३ ।। बा०- कांता क० वाल्ही स्त्री । मे क० मुझनइ । समतैव क० समता ज । एका क० एक, बीजी स्त्री नथी । ज्ञातयः क० सगा । मे क० मुझनइ । समक्रिया क० सरखा आचारना साधु ज सगा, बीजा सगास्युं काम नथी । बाह्यवर्ग क० बाह्य परिवार प्रति । इति क० इम निश्चय भावइ करीनइ। त्यक्त्वा क० छांडीनइं । धर्मसंन्यासवान् क० धर्म गृहस्थ ऋद्धिप्रमुख
औदयिक भाव तेहनो। संन्यास क० त्याग तेहवंत । भवेत् क० हुइ । एटलइ औदयिकभाव छांडी क्षायोपशमिकभाववंत होइ । ३
અર્થ : મારે એક સમતા જ વહાલી સ્ત્રી છે, બીજી સ્ત્રી નથી. સરખા આચારના સાધુ જ મારાં સગાં છે, બીજાં સગાનું કાંઈ કામ નથી. આમ નિશ્ચયભાવે કરીને બાહ્ય (સાંસારિક) પરિવારને છોડીને, ગૃહસ્થની ઋદ્ધિપ્રમુખ ઔદયિકભાવના ધર્મનો ત્યાગ કરનાર થાય, એટલે ઔદયિકભાવને છોડીને ક્ષાયોપથમિકભાવવાળો થાય. ૩
धर्मास्ताज्या: सुसंगोत्था: क्षायोपशमिका अपि ।
प्राप्य चंदनगंधाभं धर्मसंन्यासमुत्तमम् ।। ४ ।। बा०- धर्मा क० धर्म । त्याज्याः क० छांडवा । सुसंगोत्था: क० सत्संगथी उपना । क्षायोपशमिका अपि क० क्षा(क्ष)योपशमथी उपना क्षमादिक पणि । प्राप्य क० पामीनइ । चंदनगंधाभं क० बावनाचंदनना गंध सरखो जे। धर्मसंन्यास उत्तमं क० उत्कृष्ट क्षायिकपणा माटिं । ४
ए अतात्त्विक धर्मसंन्यास कहिइं । तात्त्विक धर्मसंन्यास ते क्षपकश्रेणिं आठमइ गुणठाणइ आवइ।
उक्तं च “द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् ।"
१. 1 सन्यास ५छीनुसाए। नथी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org