________________
२४
ज्ञानसार
તત્ત્વજ્ઞાન ઊપજે છે. સામાયિક પદના માત્ર ભાવનથી અનંત સિદ્ધ થયેલા સાંભળીએ छीमे. घj भावानो मायर्ड (86) नथी. भावनाशान थोडं थे. घj, ते विना घj (शान) ते शु५6(पो५2416)३५ छ. २
स्वभावलाभसंस्कार कारणं ज्ञानमिष्यते ।
ध्यांध्यमात्रमतस्त्वन्यत्तथा चोक्तं महात्मना ।। ३ ।। बा०- स्वभावलाभ क० आत्मस्वभावनी प्राप्ति, तेहनो जे । संस्कार क० वासना तेहनु । कारण एतलई थोडई घणइं वीतराग वचनई चीतवई वीतराग स्मरणई आत्मातंद्रूपताहेतु । ज्ञानं क० ज्ञान । इष्यते क० वांछिई छई । ध्यांध्यमानं क० धंध मात्र । अतस्त्वन्यत् क० एहथी अधिकं जे भणq ते । तथा चोक्तं क० तिम ज कहिउं । महात्माइं क० पतंजलि ऋषि। प्रथम योगनी दृष्टिनी अपेक्षाइं एहनइं महात्मा कही बोलाव्यो । ३
અર્થ : આત્મસ્વભાવની પ્રાપ્તિના સંસ્કાર(વાસના કે મૂળ વૃત્તિ)ના કારણરૂપ જે જ્ઞાન છે તે ઇચ્છીએ છીએ, એટલે થોડાઘણાં વીતરાગવચન ચિંતવી વીતરાગસ્મરણ થવાથી આત્મામાં તરૂપતાના હેતુરૂપ જ્ઞાન ઇચ્છીએ છીએ. એનાથી અધિક જે ભણવું તે ધંધ માત્ર (ધંધો) છે, તેમ મહાત્મા એટલે પતંજલિ ઋષિએ કહ્યું છે. પતંજલિ ઋષિને અહીં પ્રથમ યોગની દૃષ્ટિની અપેક્ષાએ મહાત્મા કહી ઉલ્લેખેલ છે. ૩
वादांश्च प्रतिवादांश्च वदंतोऽनिश्चितांस्तथा ।
तत्त्वांतं नैव गच्छन्ति तिलपीलकवद गतौ ।। ४ ।। बा०- वादांश्च क० पूर्वपक्षप्रतिं । प्रतिवादांश्च क० उत्तरपक्षप्रतिं । वदंत: क० कहता । अनिश्चितान् क० अनिर्धारितार्थ । तथा क० छ मास तांई कंठशोष करिं । तत्त्वांतं क० तत्त्वना पार प्रतिं । नैव क० नहीं ज । गच्छंति क० पुहचई । तिलपीलकवत् क० घांचीना बलद परिं। गतौ क० गतिनइं विषइं । ४
दूहो पढिइ : "पार कहां पावतो, मिटी न मनकी आस; ज्यू कोलूके बयलकु, घर ही कोस पं(प)चास ।"
१. 5, 7 कारणं; 3 तथा 10 भां स्मरणं सजीने तेनी ५२ “कारणं इति पाठः प्रत्यंतरे" में सा । ; 1, 4, 6,11 करणं । २. 1, 2, 4, 5, 6, 7, 8, 11 धांध्य । ३. 1, 2, 4, 5, 6, 7, 11 आत्मामांहि । ४. 4, 5, 7 योगी । ५. 1, 4, 5, 6, 7, 11 कंठशोक । ६. 1 मटी । ७. 4, 5, 6, 7, 11 बयलकुं; 2, 3, 8, 9, 10 बयलज्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org