________________
ज्ञानाष्टकम्
२३
५ ज्ञानाष्टकम्
मज्जत्यज्ञ: किलाज्ञाने विष्टायामिव शूकरः ।
ज्ञानी निमज्जति ज्ञाने मराल इव मानसे ।। १ ।। बा०- मजति क० मग्न थाई छई । अज्ञः क० अज्ञानी' । किल इति सत्ये । अज्ञाने क० अज्ञानमांहि । विष्टायां क० विष्टामांहि । इव क० यथा । शूकर क० सूअर । ज्ञानी क० ज्ञानवंत पुरुष। निमजति क० नितरां मग्न थाइं छइं । ज्ञाने क० ज्ञानमांहिं। मराल क० राजहंस। इव यथा । मानसे क० मानसरोवरमांहि । १
અર્થ : જેમ સૂવર (ડુક્કર) વિષ્ટામાં મગ્ન થાય છે તેમ અજ્ઞાની ખરેખર અજ્ઞાનમાં મગ્ન થાય છે. જેમ રાજહંસ માનસરોવરમાં મગ્ન થાય છે તેમ જ્ઞાનવંત પુરુષ જ્ઞાનમાં અતિશય મગ્ન થાય છે. ૧
निर्वाण पदमप्येकं भाव्यते यन्मुहुर्मुहुः ।।
तदेव ज्ञानमुत्कृष्टं निर्बन्धो नास्ति भूयसा ।। २ ।। बा०- निर्वाणपद क० मोक्ष- साधन वचन । अप्येकं क० एक पणि । भाव्यते क० भावियई। यत् क० जे । मुहुर्मुहुः क० वारंवार, एटलें आगमि श्रुतयुक्तिं मतनुं वारंवार स्मरणरूप निदिध्यासन देखाडयुं । तदेव क० तेह ज । ज्ञानं क० ज्ञान। उत्कृष्टं क० उत्कृष्टुं, जे माटि तेहथी तत्त्वज्ञान उपजइं। सामायिकपदमात्र भावनथी अनंत सिद्ध सांभलीइं छइं । निबंध क० हठ। नास्ति क० नथी । भूयसा क० घणई भणीइं । भावनाज्ञानइं थोडुं इ घणुं, ते विना घj ते शुकपाठ। २
અર્થ : મોક્ષના સાધનરૂપ એવું એક પણ પદ (અધ્યાત્મિક વચન) કે જેની વારંવાર ભાવના કરાય; તે જ જ્ઞાન (નો યત્ન) ઉત્કૃષ્ટ છે; એટલે કે આગમ અને શ્રતયુક્તિ મતનું વારંવાર સ્મરણરૂપ નિદિધ્યાસન એટલા માટે બતાવ્યું કે તેનાથી
१. 1 अज्ञान, मूर्खः, 4, 5, 6, 7, 8, 9, 11 अज्ञान । २. 1 अतिशयई, 8 निजरां । ३. 1, 2, 8, 9, 11 मतनुं; 3 मननुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org