________________
१८
ज्ञानसार
४ मोहाष्टकम्
अहं ममेति मंत्रोऽयं मोहस्य जगदाध्यकृत् ।
अयमेव हि नपूर्वः प्रतिमन्त्रोऽपि मोहजित् ।। १ ।। बा०- अहंमम इति क० ए प्रकार चार अक्षर। मंत्र सर्वनइ संसारचक्रवालमांहिं भमाडवानई। अयं क० ए छई, कुंणनो? मोहस्य क० महा मोहराजानो । जगदाध्यकृत् क० जग सर्वेनइं अंधपणानो करणहार । अयमेव हि क० एह ज । नञ्पूर्वः क० नकार छइं पूर्वइं जेहनइं एहवो छतो, एतलई नाहंमम एहवो । प्रतिमंत्रोऽपि क० पाछो मंत्र पणि छई, केहवो। मोहजित् क० मोहनो जीपनार । अर्थात् चारित्रधर्मराज ए मंत्रजाप देइ भव्य प्राणीना मोह भांजई छई । १
अर्थ : 'भाई-भम' में प्रारे या२ अक्षरनो महा भोडीनो मंत्र सर्वन संसारચક્રવાલમાં જમાડવાને સમર્થ છે. તે જગતમાં સર્વને અંધપણાનો કરનાર છે. જેની पूर्वे न.२ भयो थत मे ४ मेटले '
नाम' ('न म', 'न भम') मे પ્રતિમંત્ર પણ છે. આ પ્રતિમંત્ર કેવો છે ? મોહનો જીતનાર છે. અર્થાત્ ચારિત્રધર્મરાજા એ મંત્રજાપ દઈ ભવ્ય પ્રાણીના મોહ ભાંગે છે. ૧
शुद्धात्मद्रव्यमेवाहं शुद्धज्ञानं गुणो मम ।
नान्योऽहं न ममान्ये चेत्यदो मोहास्त्रमुल्बणम् ।। २ ।। बा०- शुद्धात्मद्रव्यमेव क० शुद्ध निज सत्ता व्यवस्थित आत्मद्रव्य ज हुं छु, विभावई अशुद्ध नथी.
उक्तं च"मग्गणगुणठाणेहिं चउदस य हवंति तह असुद्धणया ।। विण्णेआ संसारी सव्वे सुद्धा उ सुद्धणया ।। १ ।।"
शुद्ध ज्ञानं क० शुद्ध केवलज्ञान ज । गुण क० गुण । मम क० माहरो । न क० नहीं। अन्य अहं क० बीजो हुं । न मम क० नथी माहरा । अन्ये क० धर्मास्तिकायादि पांच द्रव्य। इत्यदः क० एहवं ध्यावु ते । मोहास्त्रं क० मोह हणवानुं श(अ)स्त्र । उल्बणं क० आकरुं। २
१. 2,8, 9, 10, 11 ए छई; 3 एनई; 1 ए छइ ते ए मंत्र २. 1 ध्यावं; 3, 2,6 ध्याइवू; 4,5 ए ध्यावQ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org