________________
१४
ज्ञानसार
३ स्थिरताष्टकम्
वत्स किं चंचलस्वांतो भ्रांत्वा भ्रांचा विषीदसि ।
निधिं स्वसंनिधावेव स्थिरता दर्शयिष्यति ।। १ ।। बा०- वत्स क० हे वत्स । किं क० स्युं । चंचलस्वांत क० चंचल छइं । स्वांत: क० चित्त जेहनुं एहवो थको । भ्रांत्वा-भ्रांत्वा क० ठामि-ठामि गामि-गामि भमीनइं । विषीदसि क०
खेद पामई छई, जो निधाननो अर्थी छई तो। निधि क० निधान प्रतिं । स्वसंनिधौ क० पोतानइं पासइं । एव क० एह ज । स्थिरता क० स्थिरपणुं । दर्शयिष्यति क० देखाडस्यई । १
અર્થ : હે વત્સ ! જેનું ચિત્ત ચંચળ છે એવો થઈને તું ઠામઠામે ઠેકઠેકાણે) ગામેગામે ભમીને કેમ ખેદ પામે છે ? જો (૮) નિધાનનો અર્થ છે તો સ્થિરતા પોતાની પાસે જ રહેલ નિધાનને (ખજાનાને) દેખાડશે. ૧
ज्ञानदुग्धं विनश्येत लोभविक्षोभकूर्चकैः ।
अम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव ।। २ ।। बाo- ज्ञानदुग्धं क० ज्ञानरूप दूध । विनश्येत क० विणसइ । लोभ ना जे । विक्षोभ क० विकार ते रूप। कूचा थईनइं । अम्लद्रव्यात् क० खाटा द्रव्य थकी । इव क० यथा । अस्थैर्यात् क० अथिरपणाथी । इति मत्वा क० एहवं जाणीनइं । स्थिरो भव क० स्थिर था। ए शिष्यनइं उपदेश। २
અર્થ : ખાટા દ્રવ્યના જેવી અસ્થિરતાથી, લોભના વિક્ષોભ એટલે વિકારરૂપ કૂચા થઈને, જ્ઞાનરૂપ દૂધ વિનાશ પામે એમ માનીને સ્થિર થા - એ શિષ્યને ઉપદેશ [૭]. ૨
अस्थिरे हृदये चित्रा वाङ्गनेत्राकारगोपना । पुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता ।। ३ ।।
१. 2 देखा. छई, 8 देखाडस्यें । २. 1 विणस्यइ । ३. 2 अस्थिरपणा थकी। ४. 2.8, 9 वाक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org