________________
१३
मग्नाताष्टकम्
शमशैत्यपुषो यस्य विप्रुषोऽपि महाकथाः।
किं स्तुमो ज्ञानपीयूषे तत्र सर्वाङ्गमग्नताम् ।। ७ ।। बा०- शम क० उपशम तेहनी । शैत्य क० ताढिम तेहनी । पुष क० पोषनारी। यस्य क० जेना। विप्रुषोऽपि क० बिंदूआनी पणि । महाकथा क० मोटी वार्ताओ, ज्ञानादि दृष्टांतइं । किं क० स्युं। स्तुमः क० स्तवं । ज्ञानपीयूषे क० ज्ञानामृतनई विषई । तत्र क० तिहां । सर्वांगमग्नताम् क० सर्वांगे मग्नता प्रति । जेह ज्ञानामृतना बिंदुरूप धर्मकथा सांभलतां महासुख उपजई छे ते ज्ञानामृतमां जे सर्वांग मग्न हुस्यइं तेहना सुखनी सी वात । जे अनुभवें ते जाणई । ७
અર્થ: જે (જ્ઞાનામૃતના) બિંદુની, ઉપશમની શીતળતાનું પોષણ કરનારી, મહાકથાઓ જ્ઞાનાદિના દૃષ્ટાંત છે; તે જ્ઞાનામૃતને વિષે સર્વાગે મગ્નતાની શી રીતે સ્તુતિ કરીએ? જે જ્ઞાનામૃતના બિંદુરૂપ ધર્મકથા સાંભળતાં મહાસુખ ઊપજે છે તે જ્ઞાનામૃતમાં સર્વાગે મગ્ન થયેલાના સુખની શી વાત કરવી ? જે અનુભવે તે જાણે. ૭
यस्य दृष्टिः कृपावृष्टिगिरः शमसुधाकिरः।
तस्मै नमः शुभज्ञान-ध्यानमग्नाय योगिने ।। ८ ।। मग्नताष्टकम् ।।२।। बाo- यस्य क० जेहनी । दृष्टि नजरिं । कृपावृष्टिः क० करुणानो वर्षा प्रवाह छई । गिर क० जेहनी वाणी । शम क० उपशम ते रूप । सुधा क० अमृत तेहनी । किरः क० छांटनार छइं । तस्मै क० तेहनइं । नमः क० नमस्कार हो । शुभ क० भलं जे। ज्ञान अनइं ध्यान तेहनइं विषई। मग्न क० लीपाणो जे। योगी क० योगमार्गस्वामी तेहनइं। ८
मग्नताष्टक पूरुं थयुं ।। २ ।।
અર્થ : જેની દૃષ્ટિ (નજ૨) કરુણાનો વર્ષાપ્રવાહ છે અને જેની વાણી ઉપશમરૂપ અમૃતને છાંટનાર છે, એવા શુભ (ભલા) જ્ઞાન અને ધ્યાનના વિષે મગ્ન-લીન થયેલા જે યોગી એટલે કે યોગમાર્ગના સ્વામી છે તેમને નમસ્કાર હો. ૮
भग्नताष्ट बीटुं पूर थयु. ॥ २ ॥
१. 1, 4, 5, 6, 7 पोषनारा । २. 1 उपशम टाढिकना पोषनारा एहवा जे पुरुष जेहना । ३. 2, 4, 6, 7, 11 सर्वांगई मग्नपणा प्रतें जेह । ४. 1, 4, 5, 7 जे अनुभवइ तेह जणाइ । ५. 1, 4, 5, 6, 7, 11 कृपावृष्टिगिर: ३ कृपावृष्टिः गिरः । ६. 2 लिंपाणुं; 1, 4, 5, 6, 7, 11 ‘लीपाणो' श६ नथी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org