________________
ज्ञानसार
परब्रह्मणि मग्नस्य श्लथा पौद्गलिकी कथा ।।
क्वामी चामीकरोन्मादाः स्फारा दारादराः क्व च ।। ४ ।। बा०- परब्रह्मिण क० परब्रह्मनइं विषइं । मग्न क० जे मग्न पुरुष छई तेहनइं । श्लथा क० शिथिल छइं । पौद्गलिकी क० पुद्गलद्रव्यसंबधिनी । कथा क० वात । क्व क० किगं । अमी क० ए प्रत्यक्ष देखीता । चामीकर क० सुवर्ण तेहना । उन्माद क० उन्माद । स्फार क० देदीप्यमान । दारादरः क० स्त्रीना आदर आलिंगनादि रूप । क्व च क० ते पणि किहां? ४.
અર્થ : પરબ્રહ્મને વિષે જે પુરુષ મગ્ન છે તેને પુદ્ગલદ્રવ્યસંબંધી કથા શિથિલ-નીરસ લાગે છે. તો તેને આ પ્રત્યક્ષ દેખાતા સુવર્ણના ઉન્માદ (ધનનું અભિમાન) ક્યાંથી હોય? અને દેદીપ્યમાન એવા સ્ત્રીના આલિંગન આદિ રૂપ આદર પણ ક્યાંથી હોય? ૪
तेजोलेश्याविवृद्धिर्या साधो: पर्यायवृद्धितः ।
भाषिता भगवत्यादौ सेत्थंभूतस्य युज्यते ।। ५ ।। बा०- तेजोलेश्या क० चित्तसुखलाभलक्षण तेहनी । [वि]वृद्धि क० विशेष वृद्धि । या क० जे। साधो क० चारित्रीआनिं । पर्यायवृद्धित: क० मासादिक चारित्रपर्यायवृद्धिनी अपेक्षाई । भाषिता क० कही। भगवत्यादौ क० भगवतीसूत्रप्रमुख ग्रंथनई विषई । सा क० ते । इत्थंभूतस्य क० एहवो जे क्रमई क्रमई ज्ञानमग्न होइ तेहनइं । युज्यते क० घटइं । बीजा जे मंदसंवेगी होइं तेहनइं ए भाव न होइं । ५. आलावो श्री भगवतीनो ।
जे इमे अज्जत्ताए समणा निग्गंथा विहरंति ते णं कस्स तेउलेस्सं वितिवयंति । गोयमा ! मासपरिआए समणे निग्गंथे वाणमंतराण देवाणं तेउलेस्सं वितिवयति ।।
एवं दुमासपरिआए समणे निग्गंथे असुरिंदवज्जिआणं भवणवासीणं देवाणं तेउलेस्सं वितिवयति। तिमासपरिआए समणे निग्गंथे असुरिंदकुमाराणं देवाणं तेउलेस्सं वितिवयति ।
चउमासपरिआए समणे निग्गंथे चंदिमसूरवज्जिआणं गहगणनक्षत्रतारारूवाणं जोइसिआणं तेउलेस्सं वितिवयति ।
पंचमासपरिआए समणे निग्गंथे चंदिमसूरिआणं जोइसिआणं तेउलेस्सं वितिवयति । छमासपरिआए समणे निग्गंथे सोहम्मीसाणाणं देवाणं ते० वि० ।
१. 1, 4, 6, 11 पौद्गलिका । २. 2 आत्मिक सुखनी वृद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org