________________
१४४
३१. तपोष्टकम्
ज्ञानमेव बुधा: प्राहुः कर्मणां तापनात् तपः । तदाभ्यंतरमेवेष्टं बाह्यं तदुपबृंहकम् ।। १ I
बा०- ज्ञानमेव क० ज्ञान ज । बुधाः क० पंडित । प्राहु क० कहई छई । कर्मणां क० कर्म । तापनात् क० तपाडवाथी । तपः क० तप । तत् क० ते तप । आभ्यंतरमेव क० अंतरंग ज । इष्टं क० वांछिउं । बाह्यं क० बाह्य जे अनशनादिक, जे माटिं प्रायश्चित्तादि भेद ज्ञानविशेष छइं ते । तदुपबृहकं क० ते अंतरंग तपेनुं वधारनार होई तो ज इष्ट । १
ज्ञानसार
અર્થ : કર્મને તપાવનાર હોવાથી જ્ઞાનને જ પંડિતો તપ કહે છે. તે તપ અંતરંગ જ વાંછિત (ઇષ્ટ) છે. અનશન આદિ બાહ્ય તપ કે જેને માટે પ્રાયશ્ચિત આદિ ભેદો જ્ઞાનવિશેષ છે તે આપ્યંતર તપને વધારનાર હોય તો જ ઇષ્ટ છે. ૧
आनुस्रोतसिकी वृत्तिर्बालानां सुखशीलता ।
प्रातिस्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ।। २ 11
बा०- आनुस्त्रोतसिकी क० संसारप्रवाह पाछलि चाली आवी 'जणेण सद्धि होस्का (क्खा) मि' इत्यादि लक्षण । वृत्ति क० प्रवृत्ति । बालानां क० अज्ञानीनी । सुखशीलता क० सुखशीली आपणुं । प्रातिस्त्रोतसिकी क० साहमई पूरई चालवारूप । वृत्ति क० धर्मसंज्ञामूलप्रति । ज्ञानिनां ज्ञानवंतनई । परमं क० उत्कृष्ट उग्र मासक्षमणादि । तपः क० तप ।
७
१०
अत एव चतुर्ज्ञानी तीर्थंकर तद्भवसिद्धिगामी जाणता पणि तप आदरई छई । २ अर्थ : अज्ञानीखोनी संसारप्रवाह पाछण यासी खावती 'जणेण सद्धि होस्कामि' खेटले
१. 1 कर्मनुं 2, 11 कर्मणां 4, 5, 7 कर्मणी । २. 1, 2, 4, 6, 11 तपाडवाथी; 3 तपवाथी; 5, 7 'तापनात् क० तपाडवाथी शब्दो नथी । ३. 1 'ते तप' शब्दो नथी; 2 'तप' शब्द नथी । ४. 1, 4, 5, 7 वांछित । ५. 1, 2, 4, 6, 7, 11 तपनुं 3 तपनो । ६. 2, 4, 5, 6, 7, 8, 9, 11 अज्ञाननी । ७. 1, 4, 5, 7 'उग्र' शब्द नथी । ८. 5, 7, 8 मासक्षमणादि; 3 मासक्षपणादि । ९. 4, 5, 6, 7, 8, 11 तद्भवसिद्धिगामी; 3 तद्भवसिद्धिगा । १०. 1 तद्भव.... आदरई छई' शब्दो नथी. 2 'चतुर्ज्ञानी.... आदरइ छइ' शब्दो नथी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org