________________
तपोष्टकम् કે “હું લોકોની સાથે હોઈશ' ઈત્યાદિ લક્ષણવાળી પ્રવાહાનુકૂળ પ્રવૃત્તિ તે સુખશાલિયાપણું છે. જ્ઞાનીઓની સામે પૂરે ચાલવારૂપ ધર્મસંજ્ઞામૂલક પ્રવૃત્તિ તે માસક્ષમણ આદિ ઉત્કૃષ્ટ તપ છે. એથી જ ચતુર્ગાની પુરુષ “તીર્થંકર પોતે તદ્ભવસિદ્ધિગામી (તેમાંથી અર્થાત્ તપમાંથી જન્મતી સિદ્ધિને પામનારા) છે” એમ જાણીને પણ તપ આદરે છે. ૨
धनार्थिनां यथा नास्ति शीततापादि दुःसहम् ।।
तथा भवविरक्तानां तत्त्वज्ञानार्थिनामपि ।। ३ ।। बा०- धनार्थिनां क० धनना अर्थीनइं । यथा क० जिम । नास्ति क० नथी । शीततापादि क० ताढितापप्रमुख । दुःसहं क० दुखई खमाइं एहवं । तथा क० तिम। भवविरक्तानां क० संसारथी विरक्तनइं । तत्त्वज्ञानार्थिनामपि क० तत्त्वज्ञानना अर्थीनइं पणि शीततापादि कष्टसहनरूप तप दुःकर नथी । ३.
અર્થ : જેમ ધનના અર્થીને ટાઢ, તાપ વગેરે દુઃસહ (એટલે દુઃખથી ખમાય એવું) નથી, તેમ સંસારથી વિરક્ત તત્ત્વજ્ઞાનના અર્થીને પણ શીતતાપાદિ કષ્ટ સહન કરવારૂપ તપ દુષ્કર નથી. ૩
सदुपायप्रवृत्तानामुपेयमधुरत्वतः ।
ज्ञानिनां नित्यमानंदवृद्धिरेव तपस्विनाम् ।। ४ ।। बाo- सदुपायप्रवृत्तानां क० भलई उपायई प्रवर्त्या तेहनइं । उपेय क० निरुपाधिकेच्छा विषय जे मोक्ष तेहD जे । मधुरत्व क० मीठापणुं तेहथी। ज्ञानिनां क० ज्ञानीनइं । नित्यं क० नित्यई ज वृद्धि होई । आनंदवृद्धिरेव क० आनंदनी वृद्धि हुई केहवानइं? तपस्विनां क० तपसीनइं तीव्र क्रियामांहि पणि मोक्षसाधनमनोरथिं आनंद ज होइं । ४
काव्यम:"रतेः समाधावरति: क्रियासु नात्यंततीव्रास्वपि योगिनां स्यात् । अनाकुला वह्निकणाशनेऽपि न किं सुधापानगुणाञ्चकोराः ।।"
- 'वै२।२५५सता'
१. 7 दुखें सहइं । २. 9 तिम ज । ३. 1 प्रवृr; 9 प्रवृत्या; 5, 7 प्रवर्तता । ४. 1, 4, 5, 6, 7, 8, 10 निरुपाधिकेच्छा; 3 निरुपाधिकेछा; 2 निरुपाधिके । ५. 1, 2, 4, 5, 7, 8, 9, 11 विषम; 6 विष । ६. 1, 4, 5, 7 मीठाईपणुं; 2 मोटापणुं । ७. 1 नित्ये ज आनंदवृद्धि होइ; 2, 4,5, 7 भां 'आनंदवृद्धि' क० आनंदनी वृद्धि हुई' शो ॥3॥ अव छ. । ८. 2, 6, 8, 9, 11 वह्निकणाशतेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org