________________
१४२
ज्ञानसार ध्यानफलरहित कष्ट तो । अभव्यानामपि क० अभव्यनइं पणि । नो दुर्लभं क० नहीं दुर्लभ । भवे क० संसारमाहि' । ५३
અર્થ : એમ ત્રિવિધ ધ્યાનફળથી વીસસ્થાનકતપ પ્રમુખ પણ ઘટે છે (યુક્ત છે, સંભવે છે). ઉક્ત ત્રિવિધ ધ્યાનફળરહિત કષ્ટ તો અભવ્યોને પણ સંસારમાં દુર્લભ નથી. ૫
जितेंद्रियस्य धीरस्य प्रशांतस्य स्थिरात्मनः । सुखासनस्य नाशा(सा)ग्रन्यस्तनेत्रस्य योगिनः ।। ६ ।। (सूयन। - cो ६, ७, ८ साथे पinal)
बा०- जितेंद्रियस्य क० जीत्यां छइं इंद्रिय जेणई एहवानइं । धीरस्य क० सत्यवंतनइं । प्रशांतस्य कउपशमवंतनइं एतलइं, धीर शांत नवमरस नायकनइं" । स्थिरात्मनः क० थिर छइं आत्मा जेहनो एहवानइं । सुखासनस्य क० साधनथी सुखावह छई आत्मासन जेह, एहवानई। नाशा(सा)ग्रन्यस्तनेत्रस्य क० नासिकाना अग्रभागनई विषई थाप्यां छइ लोचन जेणई एहवानइं। योगिनः क० प्रवृत्तचक्र योगीनइं । ६
અર્થ ? જેણે ઇંદ્રિયોને જીતી છે એવા, સત્યવંત, ઉપશમવંત એટલે કે ધીર-શાંત નવમા(શાંત) રસના નાયક, સ્થિર છે આત્મા જેનો એવા જેનું આત્માસન સાધનથી સુખકારી (સુખાવહ) છે એવા, જેણે નાસિકાના અગ્રભાગમાં લોચન સ્થાપ્યા છે (નાક ઉપર દૃષ્ટિ સ્થિર કરી છે) એવા પ્રવૃત્તચક્ર યોગી, ક
रुद्धबाह्यमनोवृत्तेर्धारणाधारया रयात् ।
प्रसन्नस्याप्रमत्तस्य चिदानंदसुधालिहः ।। ७।। बा०- रुद्धबाह्यमनोवृत्तेः क० रुंधी छई बाडेंद्रियनइं अनुसारिणी मननी वृत्ति जेणई एहवानई, स्यहं रुंधी छइं ? धारणा क० कोइक ध्येइं चित्तनुं थिरबंधन तेहनी । [धारया क०] धाराई। रयात् क० वेगथी। प्रसत्रस्य क० अकुलस(ष)चित्तनइं। अप्रमत्तस्य क० अप्रमादीनइं। विदानंदसुधालिह: क० ज्ञानआनन्दरूप जे अमृत तेहनइं चाटणइं एहवानई। ७
१. 2, 4, 5, 7, 11 भवेत्। २. 6 'संसारमांहि' श६ नथी; 1 होइ सांसारमाहि; 5, 7 माहि संसार। ३. 2, 11 भ म लोनु अवत२४॥ छ. । ४. 6 स्थितान्मनः। ५. 2 नायक कहिउं; 5, 7 नायकेन । ६. 2 साधनाथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org