________________
१३०
ज्ञानसार
२८ नियागाष्टकम्
यः कर्म हुतवान् दीप्ते ब्रह्माग्नौ ध्यानधाय्यया ।
स निश्चितेन यागेन नियागप्रतिपत्तिमान् ।।१।। बा०- य: क० जे । कर्म क० कर्म प्रतिं । हुतवान् क० होमतो हवो । दीप्ते क० ज्वलतई । ब्रह्माग्नौ क० ब्रह्मरूप अग्निमांहिं। ध्यान रूप ध्यायाइं करीनइं । “ध्याया तु समिदाधीयते यया"। स: क० ते । निश्चितेन क० निर्धारित भावरूप जे । याग तेणइं करीनइं। नियागप्रतिपत्तिमान् क० नियागपडिवन्न कहिइं । एतलई द्रव्ययज्ञ ते याग, ब्रह्मयज्ञ ते नियाग । १
અર્થ : જે પ્રજ્વલિત બ્રહ્મરૂપ અગ્નિમાં ધ્યાનરૂપ ધાયાથી એટલે કે જે[8મંત્રીથી સમિધ હોમાય તે થકી કર્મને હોમે છે તે મુનિ) નિર્ધારિત ભાવરૂપ જે યાગ એટલે કે નિયાગને (ભાવયજ્ઞને) પ્રાપ્ત થયેલ છે. એટલે દ્રવ્યયજ્ઞ તે યાગ (યજ્ઞ) અને બ્રહ્મયજ્ઞ તે નિયાગ. ૧
पापध्वंसिनि निःकामे ज्ञानयज्ञे रतो भव ।
सावधैः कर्मयज्ञैः किं भूतिकामनयाऽविलैः ।।२।। बा०- पापध्वंसिनि क० पापनो विनाश करई एहवे । नि:कामे क० कामनारहित । ज्ञानयज्ञे क० ज्ञानरूप यज्ञनई विषइं । रत् क० आसक्त । भव क० था, हे वत्स । सावधैः क० पापसहितई। कर्मयज्ञैः क० ज्योतिष्टोमादिकें । किं क० स्युं थाई, अपितु न कांइं थाई, केहवे? भूतिकामनया क० ऐहिक सुखेच्छाई । आविलैः क० मइंले । “भूतिकामः पशुमालभेतेत्यादि श्रुतेः" । २
અર્થ : હે વત્સ પાપનો વિનાશ કરે એવા કામનારહિત જ્ઞાનરૂપ યજ્ઞને વિષે આસક્ત થા. ઐહિક સુખની ઇચ્છાવાળા, મલિન, પાપરહિત એવાં જ્યોતિષ્ટોમાદિક
योथी | थाय? 6 न थाय. भूतिकाम: पशुमालभेत भेट 'समृद्धि नी मनावण ५शुने धेरे.' वगैरे श्रुति छ तेथी (भलिन). २
१. 1 हुयो; 2, 4, 5, 6, 7, 11 हुउ । २. 4, 5 ज्वलनइ; 8 ज्वलतें। ३. 1 समिदाधीयते यया; 2, 3 समिदाधीयते यथा; 7 Hi मा शो नथी. । ४. 1 द्रव्ययज्ञ ते नियाग । ५. 1, 2, 4, 5, 6, 7, 11 एहवइ । ६. 1 हे वत्स था; 9 थाई हे वत्स । ७. 1, 2, 4, 5, 6, 7, 11 'अपितु' २०६ नथी । ८. 2, 5, 6, 11 श्रुते; 9 श्रुतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org