________________
अनुभवाष्टकम्
केषां न कल्पनादव शास्त्रक्षीरान्नगाहिनी ।
विरलास्तद्रसास्वादविदोऽनुभवजिह्वया ।। ५ ।
बा०- केषां क० केहोनई । न क० नहि । कल्पनादर्वी क० कल्पनारूप चाटूडी । शास्त्र रूप जे । क्षीरान क० परमान्न । गाहिनी क० अवगाहनारी सर्वनी एहवी । विरला क० थोडा । तद्रसास्वादविदः क० ते शास्त्र - परमान्ननो जे रसास्वाद क० रहस्यचर्वणा तेहतणा जाण । स्यइ करी ? अनुभवजिह्वया क० अनुभवरूप जीभ करी ।
एतावता शास्त्रज्ञान ते बाह्य, अनुभव ते अंतरंग इम जावो । ५.
अर्थ : डोनी अल्पना३प याटुडी (यभयो ) शास्त्र३५ ४ श्रीराम (परमान्न) छे तेमां પ્રવેશ કરનારી (અવગાહનારી) નથી ? અર્થાત્ સર્વની એવી છે. (સર્વની કલ્પના શાસ્ત્રરૂપ ક્ષીરાન્તમાં પ્રવેશ કરે છે.) પણ થોડાક વિરલા જ તે શાસ્ત્રરૂપ પરમાત્રનો રસાસ્વાદ એટલે કે રહસ્યચર્વણાને અનુભવરૂપ જીભ વડે જાણનારા છે. એટલે શાસ્ત્રજ્ઞાન તે બાહ્ય છે અને અનુભવ તે અતરંગ છે એમ જાણવું. ૫
१२१
पश्यतु ब्रह्म निर्द्वद्वं निर्द्वद्वानुभवं विना ।
कथं लिपिमयी दृष्टिर्वाङ्मयी वा मनोमयी ।। ६ ।।
बा०- पश्यतु क० देखो । ब्रह्म क० आत्मस्वरूप प्रतिं । निर्द्वद्व क० द्वंद्वहित । न ० द्वंद्व । अनुभव क० अपरोक्षसाक्षात्कार ते । विना ते पाखइ । कथं क० किम । लिपिमयी क० संज्ञाक्षरमय । दृष्टि क० दृष्टि ।' वाङ्मयी क० व्यंजनाक्षरमयी । वा अथवा । मनोमयी क० लब्ध्याक्षरमय । एटलइ शास्त्रदृष्टिं ब्रह्म न जणाई", चर्मदृष्टइ तो न जणाइ ज, केवलदृष्टिं जणाइ ।
१२
६.
અર્થ : નિર્દેદુ એટલે કે ચંદ્ર(ક્લેશ કે વિરોધ) રહિત આત્મસ્વરૂપ (કે તત્ત્વસ્વરૂપ બ્રહ્મ)ને દ્વન્દ્વરહિત એવા અપરોક્ષ સાક્ષાત્કાર (પ્રત્યક્ષ અનુભવ) વગર લિપીમયી એટલે
१. 1 केहोनइ 3 कहिनई; 2, 8, 9 कहीनें । २. 2, 11 अपरोक्षानुभव । ३. 2 मां नीये यार सीटीमा 'अनुभव' विषे मोटा जे हुए। ठेवुं सजाए छे । ४. 1, 6 लिपीमयी । ५. 8, 9 तत्त्वस्वरूप; 11 आत्मास्वरूप। ६. 2, 4, 5, 6, 7, 8, 9, 11 निर्द्वद्वरहित। ७. 1, 2, 4, 5, 6, 7, 11 अपरोक्षसाक्षात्कार ते; 3, 8, 9, 10 अपरोक्षसा । ८. 2, 11 दृष्टि क० दृष्टि शब्दो छ । ९. 1, 2, 4, 5, 6, 7, 8, 9, 11 व्यंजनाक्षरमय । १०. 1, 6, 8, 9, 10 लब्ध्याक्षरमय; 2, 4, 5, 7, 11 लब्धक्षरमय; 3 लब्धाक्षरमयी । ११. 1, 4, 5 जांणई; 7 जाणे; 9 जाणि । १२. 2 केवलदृष्टि जणाइ ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org