________________
ज्ञानसार
१०२
बा०- स्मरौर्वाग्नि क० कंदर्परुप वडवानल । ज्वलति क० बलइ छइ । अंतः क० मध्ये। यत्र क० जिहां । स्नेहेंधन: क० स्नेहरूप इंधन छइ जेहनु, बीजा वडवान[ल]इ स्नेह क० जल ते इंधन । सदा क० नित्यं । य: क०. जे । घोर क० आकरा जे । रोगशोक प्रमुख। मत्स्य अनइ । कच्छप तेणे करी । संकुलः क० आकुलव्याकुल छइ । ३
અર્થ : જ્યાં મધ્યમાં સ્નેહરૂ૫ ઇંધણવાળો કંદર્પરૂપ વડવાનલ (બીજા વડવાનલમાં સ્નેહ એટલે જળ તે ઇંધણ હોય છે) નિત્ય બળે છે, જે આકરા રોગ-શોક વગેરે માછલા અને કાચબાથી આકુળવ્યાકુળ છે, ૩
दुर्बुद्धिमत्सरद्रोहैर्विद्युत्-दुर्वातगर्जितैः ।
यत्र सांयात्रिका लोका: पतंत्युत्पातसंकटे ।। ४ ।। बाo- दुर्बुद्धि क० माठी बुद्धि । मत्सर क० गुणमांहि रोष । द्रोह क० द्वेषी ते रूप जे। विद्युत् क० वीजली । दुर्वात् क० माठो वायरो। गर्जित क० गाज तेणइ करी । यत्र क० जिहां। सांयात्रिका कहतां वाहणनां। लोकाः क० लोक । पतंति क० पडइ छइ । उत्पातसंकटे क० उत्पातना संकडामांहि । ४
अर्थ : भ्यां माही बुद्धि, [ीनi] शुभ रोष (भत्स२) भने द्रोह (द्वेष) ३५ी. (अनु.) वी४ी, माही पायरी (4वाजोडु) भने गई नाथी वहाना लोडो (भुसाइरो) तोन(उत्पात)न। संभ ५3 छ, ४
ज्ञानी तस्माद् भवांभोधेर्नित्योद्विग्नोऽतिदारुणात् ।
तस्य संतरणोपायं सर्वयत्नेन कांक्षति ।। ५ ।। बा०- ज्ञानी क० ज्ञानवंत । तस्माद् भवांभोधे: क० ते भवसमुद्र थकी । नित्योद्विग्न: क० नित्यई भयभीत थको, भवांभोधि केहवो छै? अति दारुणात् क० अति भयंकरथी । तस्य क० ते भवसमुद्रनो। संतरणोपायं क० तरवाना उपाय प्रतिं । सर्वयत्नेन सर्व उद्यम करीनइं । कांक्षति क० वांछइ छई। ५
१. 1 नित्य; 3, नित्ति; 2 नित्ति; 6 नित्तें; 8 निरंतर । २. 1, 2, 6, 10 द्वेषी; 3 द्विषी । ३. 1, 2, 4, 5, 6, 7, 11 वायरो; 3 वाय । ४. 1, 2, 6, 7, 8, 11 गाज; 3 गज। ५. 1, 2, 6, 7, 8 लोक; 3 लोका। ६. 7 संकडामांहि; 3 सांकडामांहि। ७. 6 रक्षति ८.2.8 नित्ये । ९. 1 केहवो छै; 6 शहा नथी: 3 कहवाथी । १०. 1 तरवानो । ११. 1, 2, 4, 5, 6, 7, 11 वांछइ छ; 3 वांछइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org