________________
भवोद्वेगाष्टकम्
१०१
२२. भवोद्वेगाष्टकम्
यस्य गंभीरमध्यस्याज्ञानवज्रमयं तलम् । रुद्धा व्यसनशैलोथैः पंथानो यत्र दुर्गमाः ।। १ ।।
(सूयन। : दो १थी ५ सा2 वांयqt) बा०- यस्य क० जेहनुं । गंभीर क० अगाध छइ । मध्य जेनुं एवानुं । अज्ञान क० अज्ञानरूप । वज्रमयं क० वज्रनु घडिउं । तलं क० तलिउं । रुद्धाः रुंध्या । व्यसन क० संकट तद्प । शैल क० पर्वत तेहना । ओघ क० समूह तेणे करी । पंथान: क० मार्ग । यत्र क० जिहां । दुर्गमा: क० दुखि जइ सकिइ एहवा । १
અર્થ : અગાધ મધ્યભાગવાળા જેનું (સંસારસમુદ્રનું) અજ્ઞાનરૂપ વજથી ઘડેલું તળિયું છે, જ્યાં સંકટરૂપ પર્વતના સમૂહથી રુંધાયેલા (અને) દુઃખે જઈ શકાય એવા માર્ગો છે, ૧
पातालकलशा यत्र भृतास्तृष्णामहानिलैः ।
कषायाश्चित्तसंकल्पवेलावृद्धिं वितन्वते ।। २ ।। बाo- पातालकलशा क० पातालघट । यत्र क० जिहां । भृताः क० भर्या । तृष्णा क० विषयाभिलाष ते रूप जे । महानिल क० महावायु तेणे । कषायाः क० चार कषाय क्रोधादिक। चित्त क० मन तेहना जे । संकल्प क० विकल्प ते रूपी जे । वेला क० वेलि तेहनी जे । वृद्धिं ते प्रति । वितन्वते क० करइ छइ । २
અર્થ : જ્યાં તૃષ્ણા એટલે વિષયાભિલાષ રૂપ મહાવાયુથી ભરેલા ચાર કષાયરૂપ ક્રોધાદિ પાતાલઘટ(કળશ) મનના વિકલ્પરૂપ વેલીની વૃદ્ધિ કરે છે, ૨
स्मरौर्वाग्निचलत्यंतर्यत्र स्नेहेंधनः सदा । यो घोररोगशोकादिमत्स्यकच्छपसंकुल: ।। ३ ।।
१. 1, 2, 4, 5, 6, 7, 8, 9, 11.... ज्ञानं..... । २. 2 जेहनो। ३. 1,2 वज्रमय। ४. 1, 2, 6, 10 रुंध्या; 3 रुध्या । ५. 1.4.11 ... संकल्पं... | ६. 1 मनना संकल्पविकल्प रुप वेलि प्रतिं ७.2,6.8,9... मच्छ ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org