________________
कर्मविपाकध्यानाष्टकम्
२१. कर्मविपाकध्यानाष्टकम्
दुखं प्राप्य न दीन: स्यात् सुखं प्राप्य च विस्मितः ।
मुनिः कर्मविपाकस्य जानन् परवशं जगत् ।। १ ।। बा०- दुखं क० दुख प्रतिं । प्राप्य क० पामीनइ । न दीन: स्यात् क० न दीणो थाइ । सुखं क० सुख प्रति । प्राप्य क० पामीनइ । च पुनः । विस्मित: क० विस्मयवंत न थाइ ए पूर्वत्यु (?) जोडवू । मुनिः क० साधु । कर्मविपाकस्य क० कर्मना शुभाशुभ परिणाममुं । जानन् क० जाणतो । परवशं क० परवश । जगत् क० जग प्रतिं । १
અર્થ : સાધુ જગતને કર્મના શુભાશુભ પરિણામને પરવશ થયેલા જાણતો હોવાથી દુઃખને પામીને દીન ન થાય અને સુખને પામીને વિસ્મયવંત ન થાય. ૧
येषां भ्रूभंगमात्रेण भज्यंते पर्वता अपि ।
तैरहो कर्मवैषम्ये भूपैर्भिक्षापि नाप्यते ।। २ ।। बा०- येषां क० जेहनइ । भ्रूभंगमात्रेण क० मचकारा मात्रइ । भज्यंते क० भाजइ। पर्वता अपि क० डुंगरा पणि । तै: तेणे, अपि शब्द लेवो, एहवे बलवंते पणि । अहो क० आश्चर्ये । कर्मवैषम्ये क० कर्मविषमनइ जोर आव्यइ थकइ । भूपैः क० राजानई । भिक्षापि क० भीख पणि । नाप्यते क० न पामीइ । २
અર્થ : જેમના ભ્રમરના ભંગ માત્રથી (મચકારામાત્રથી) ડુંગરાઓ પણ ભાંગે છે, તેવા બળવંત રાજાઓ પણ કર્મની વિષમતાનું જોર આવે ત્યારે ભીખ પણ મેળવી શકતા નથી, એ આશ્ચર્ય છે. ૨
जातिचातुर्यहीनोऽपि कर्मण्यभ्युदयावहे । क्षणाद् रंकोऽपि राजा स्यात् छत्रछन्नदिगंतरः ।। ३ ।।
१. 6 वली। २. 6 मा 'पूर्वत्युं जोडवू' शो नथी. । ३. 4 भज्यते; 6 भुज्यंते। ४. 1 कर्मवैषम्यैः। ५. 2 घणइं; 8 डुंगरा पिण । ६. 6 तेणे पणि । ७. 1 'एहवे बलवंते पणि' शो नथी. तेना पहले "तेण" श६ छ.। ८. 6 अचरिज । ९. 6 राजाई; 8, 9 राजाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org