________________
सर्वसमृद्ध्यष्टकम्
मुनिरध्यात्मकैलाशे विवेकवृषभस्थितः ।
शोभते विरतिज्ञप्तिगंगागौरीयुतः शिवः ।। ५ ।। बाo- मुनिः क० साधु । अध्यात्मकैलाशे क० अध्यात्मरूप कैलाशनइ विषइ । विवेक क० सदसद् निर्णय ते रूप जे । वृषभ क० बलद ते उपरि । स्थित क० बइठो । शोभते क० शोभइ छइ । विरति क० चारित्रकला । ज्ञप्ति क० ज्ञानकला । गंगा भागीरथी । गौरी पार्वती तेहस्युं। युत सहित । शिव क० महादेव । ५
અર્થ : અધ્યાત્મરૂપ કૈલાસના વિષે સદ્-અસહ્ના નિર્ણયરૂપ જે વિવેક તે રૂપી બળદ ઉપર બેઠેલા તથા વિરતિ એટલે ચારિત્રક્લારૂપ ભાગીરથી (ગંગા) અને જ્ઞપ્તિ એટલે જ્ઞાનકલારૂપ પાર્વતી સહિતના મહાદેવરૂપ સાધુ શોભે છે. ૫
ज्ञानदर्शनचंद्रार्कनेत्रस्य नरकच्छिदः ।
सुखसागरमग्नस्य किं न्यूनं योगिनो हरेः ।। ६ ।। बा०- ज्ञान क० विशेष बोध । दर्शन क० सामान्य बोध ते रूप जे । चंद्रार्क क० चंद्रमासूर्य ते । नेत्र लोचन छइ जेहनइ एहवानइ तथा । नरकच्छिदः क० नरकना छेदनारनइ । सुखसागरमग्नस्य क० सुखसमुद्र मग्ननइ । किं क० स्युं । न्यूनं ओछु । योगिनः क० योगीनइ। हरेः क० कृष्णथी कांइ ओर्छ नथी ए भाव । ६
અર્થ : જ્ઞાન અને દર્શનરૂપ એટલે અનુક્રમે] વિશેષ બોધ અને સામાન્ય બોધરૂપ ચંદ્રમા અને સૂર્ય જેના નેત્ર છે એવા નરકના છેદનાર તથા સુખરૂપ સમુદ્રમાં મગ્ન એવા યોગીને કૃષ્ણથી શું ઓછું છે? કંઈ પણ ઓછું નથી એ ભાવ. ૬
या सृष्टिब्रह्मणो बाह्या बाह्यापेक्षावलंबिनी ।
मुनेः परानपेक्षांतर्गुणसृष्टिस्ततोऽधिका ।। ७ ।। बा०- या क० जे । सृष्टि क० रचना । ब्रह्मण क० ब्रह्मानी । बाह्या क० बाह्य प्रपंचगोचर, केहवी छइ ? बाह्यापेक्षावलंबिनी क० बाह्य कारणनी अपेक्षानइ अवलंबई । मुनेः क० भुनिनी। परानपेक्षा क० परनी अपेक्षारहित । अंतर्गुणसृष्टिः क० अंतरंग गुणनी रचना । तत: क० ते ब्रह्मरचनाथी । अधिका क० अधिकी । उपमानथी उपमेयने आधिक्य [व्य]तिरेकालंकार। ७
१. 6 अध्यात्मरुपैकैलाशे (मागण मुनि श६ नथी.) । २. 1 ते सहित । ३. 1, 4, 5, 7 'बाह्य प्रपंचगोचर' शो नथी.। ४. 2 अपेक्षाई मई अवलंबें छई, 4, 5, 7 अपेक्षानइ अचलं छई। ५. 6 तेहथी। ६. 2, 11 उपमानथी उपमेयने आधिक्यतिरेकालंकार, 3 उपमानथी उपमेयइ; 1 उमानथी उपमेयनइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org