________________
ज्ञानसार विस्तारितक्रियाज्ञानचर्मछत्रो' निवारयन् ।
मोहम्लेच्छमहावृष्टिं चक्रवर्ती न किं मुनिः ।। ३ ।।। बा०- विस्तारित क० विस्तार्यां छइ । क्रिया क० योग-परिणति । ज्ञान क० उपयोगपरिणति ते रूप । चर्मछत्र क० चर्मरत्न, छत्ररत्न जेणइ । निवारयन् क० वारतो थको, स्या प्रति? मोहम्लेच्छमहावृष्टिं क० मोहरूप जे उत्तरखंडना यवन ततयुक्त, जे मिथ्यात्वदैत्यइ करी कुवासनारूप मोटी वृष्टि प्रतिं । चक्रवर्ती क० चक्रवर्ति । न किं क० न स्युं । मुनिः क० साधु तो स्युं चक्रवर्ती न छइ? ३
અર્થ : ક્રિયા એટલે યોગપરિણતિરૂપ ચર્મરત્ન અને જ્ઞાન એટલે ઉપયોગ-પરિણતિરૂપ છત્રરત્ન જેણે વિસ્તાર્યા છે તેવા અને તેનાથી મોહરૂપ જે ઉત્તરાખંડના યવનો(એટલે પ્લેચ્છો)એ પ્રેરેલા મિથ્યાત્વદૈત્યોએ કરેલ કુવાસનારૂપ મોટી વૃષ્ટિને વારતા સાધુ શું यवती नथी? (छे ४.) 3
नवब्रह्मसुधाकुंडनिष्ठाधिष्ठायको मुनिः ।
नागलोकेशवद् भाति क्षमां रक्षन् प्रयत्नतः ।। ४ ।। बा०- नव ब्रह्म क० नव जे ब्रह्मचर्याध्ययन भावना ते रूप । सुधाकुंड क० अमृतकुंड तेहनी । निष्ठा क० स्थिति तेहनो । अधिष्ठायक क० सामर्थ्यइ स्वामी । मुनिः क० साधु । नागलोकेशवत् क० नागलोकनो जे स्वामी उरगपति तेहनी परि । भाति क० शोभइ छइ । क्षमां क० क्षमा-तितिक्षा ते प्रतिं । रक्षन् क० राखतो । प्रयत्नतः क० यत्न थकी । बीजो नागलोकेश होइ । क्षमां क० पृथ्वी ते राखई । ४
અર્થ : નવ પ્રકારના બ્રહ્મચર્યના અધ્યયનરૂપ ભાવના રૂપી અમૃતકુંડની સ્થિતિ(સ્થિરતા)ના સામર્થ્ય કરીને સ્વામી એટલે કે સંરક્ષક એવો સાધુ યત્નથી ક્ષમા (એટલે તિતિક્ષા, સહિષ્ણુતા) સાચવતો હોઈ ક્ષમા(પૃથ્વી)ને રક્ષતા નાગલોકના સ્વામી ઉરગપતિ એટલે શેષનાગની જેમ શોભે છે. ૪
१. 7 चर्मछ; 9 चर्मछत्र; 4, 5 चर्मछत्रों। २. 6, 7 परिणति; 1, 2, 4, 5, 8, 9, 11 परणिति; 3 परणति। ३. 2, 5, 6, 7 परिणति; 3 परणति; 8 परणिति । ४. 1, 5, 7 ज। ५. 1, 6 छइ; 2, 4, 5, 7, 11 ज छइ; 8 वर्तित छई । ६. 2, 4,5,6,7, 11 नव जे ब्रह्मचयोध्ययन भावना ते रूप; 3 नव ज ब्रह्म ते रूप; 1 नवब्रह्मचर्याध्ययनभावरूप । ७. 1 'नागलोकनो जे स्वामी' ॥ शो नथी. । ८. 1 'तितिक्षा' श६ नथी. । ९. 5, 7 'राखइ' ०६ नथी; 11 पृथ्वीने राखइं; 6 पृथ्वी प्रति राखइं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org