________________
तत्त्वदृष्टिअष्टकम्
અર્થ : બાહ્યદૃષ્ટિને સ્ત્રી અમૃતના સારથી ઘડેલી ભાસે છે. તત્ત્વદૃષ્ટિને તો તે સ્ત્રી સાક્ષાત્ વિષ્ટા અને મૂત્રની હાંડલી જેવા પેટવાળી લાગે છે. ૪
लावण्यलहरीपुण्यं वपुः पश्यति बाह्यदृग् ।
तत्त्वदृष्टिः श्वकाकानां भक्ष्यं कृमिकुलाकुलम् ।। ५ ।। बा०- लावण्य क० लवणिमा तेहनी । लहरी क० लहरी तेणई। पुण्य क० पवित्र एहएं। वपुः क० शरीर । पश्यति क० देखइ । बाह्यदृग् क० बाह्यदृष्टि । तत्त्वदृष्टिः क० तत्त्वदर्शी । श्वकाकानां क० कूतरा-कागडानुं । भक्ष्यं क० भक्ष देखइ तथा । कृमिकुलाकुलं क० करमीयाने समूहे आकुल । ५
અર્થ : બાહ્યદૃષ્ટિ શરીરને સૌંદર્ય(લાવણ્ય)ની લહર (તરંગ) વડે પવિત્ર જુએ છે [અને] તત્ત્વદૃષ્ટિ (શરીરને) કૂતરા અને કાગડાનાં ભક્ષ્યરૂપ અને કૃમિના સમૂહથી ભરેલું જુએ છે. પ ણ
गजाश्चै पभवनं विस्मयाय बहिर्दृशः ।
तत्राश्वेभवनात् कोऽपि भेदस्तत्वदृशस्तु न ।। ६ ।। बा०- गजाश्वै क० गजसहित अश्वै । भूपभवनं क० राजमंदिर । विस्मयाय क० आश्चर्यनइ कानैं होई । बहिर्दश: क० बाह्यदृष्टिनइ । तत्र क० तिहां । अश्वेभवनात् क० घोडा-हाथीना वन थकी । कोऽपि क० कोइ । भेदः क० भेद-अंतर । तत्त्वदृशस्तु क० तत्त्वदृष्टिनिं तो। [न क० नथी] | पुद्गलविलास मान, तत्त्वदृष्टिनइ चमत्कार किहांइ नथी । ६
અર્થ : બાહ્યદૃષ્ટિને હાથી, ઘોડાસહિત રાજમંદિર આશ્ચર્યને માટે થાય છે, તત્ત્વદૃષ્ટિને તો ત્યાં ઘોડા-હાથીના વનથી કોઈ અંતર નથી. તે તો તેને પુદ્ગલનો વિલાસ માને છે. તત્ત્વદૃષ્ટિને ક્યાંય ચમત્કાર નથી. ૬
भस्मनों केशलोचेन वपुर्धतमलेन वा ।
महांतं बाह्यदृग् वेत्ति चित्साम्राज्येन तत्त्ववित् ।। ७ ।। १. 2, 5, 9 स्वकाकानां; 6 तत्त्वदृिष्टिस्तुकाकानां । २. 6 लहरी तेणइं; 3 लहर तेण; 1 लहिरइ; 8 लेहर तेणे । ३. 2, 9 भक्ष; 3 भष्य । ४. 1 क्रमीयानइ । ५. 1, 2, 4, 5, 7, 8, 9, 11... भुवनं । ६. 1, 4, 5, 6, 7 काजै होइ; 3 काजि; 2 काजइं हुई; 11 काजि होइं । ७. 2,11 भवनं । ८. 1 विलासमां नहि; 2 विलासमां; 6 विलास मानई; 4 विलास माने; 5, 7, 9 विलास माने । ९. 5, 6, 7 "तत्त्वदृष्टीनइ...किहांइ नथी" वाध्य नथी... १० 2,8, 11 भस्मना; 3 भश्मना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org