________________
निर्भयाष्टकम्
१७ निर्भयाष्टकम
यस्य नास्ति परापेक्षा स्वभावाद्वैतगामिनः ।
तस्य किं न भयभ्रांतिक्लांतिसंतानतानवम् ।। १ 11
ह
बा०- यस्य क० जेहनइं । नास्ति क० नथी । परापेक्षा क० परनी अपेक्षा । छई ? स्वभावनुं जे। अद्वेत सिंहां । गामी क० जानार एटले केवल आत्मस्वभावलाभवंत, तेहनइं । तस्य क० तेहनई । किं न क० स्युं न होइ, अपितु होई । भय क० त्रास तेहथी । भ्रांति क० भ्रम थी । क्लांति क० खेद तेहनो । संतान क० श्रेणि तेहनुं । तानवं क० तनुपणुं लेशणुं । १
८१
અર્થ : સ્વભાવના અદ્વૈતમાં (આત્મસ્વભાવમાં) જનારને એટલે કે જે સર્વત્ર આત્માને જ અનુભવે છે તેને (આત્મસ્વભાવલાભવંતને) અને જેને પરની અપેક્ષા નથી તેને ભયની ભ્રાંતિરૂપ જે કષ્ટ છે તેની પંરપરાનું ઘટી જવાપણું કેમ ન હોય? અર્થાત્ હોય જ. ૧
भवसौख्येन किं भूरिभयज्वलनभस्मना
सदा भयोज्झितज्ञानसुखमेव विशिष्यते ।। २ 11
बा० - भवसौख्येन क० संसार सुखई । किं क० स्युं थाइ, अपितु न किमपि भवसौख्य केहवुं छइ ? भूरि क० घणो जे । भय त्रास ते रुप । ज्वलन क० अग्नि तेनुं । भश्म Co राख एहवई । सदा क० निरंतर | भयोज्झितं क० भयरहित । ज्ञानसुखमेव ज्ञानसुख ज । विशिष्यते क० सर्वाधिक होइ । २
અર્થ : સંસારસુખથી શું થાય? એટલે કે કાંઈ ન થાય. સંસારસુખ કેવું છે? તે ( संसारसुख) एषा भय ( त्रास ) ३५ अग्निथी पेहा थयेस राज समान छे. जेना उरतां તો નિરંતર ભયરહિત એવું જ્ઞાનસુખ જ સર્વાધિક છે. ૨
Jain Education International
४
१. 1 'नथी' शब्द नथी । २. 1, 2, 4, 5, 6, 7, 9, 11 तेहनुं तानवं क० तनुपणुं लेशपणुं” शब्दो थोडा इरझर सायं छे. प्रत नं. 3, 9 जने 10 मांखा शब्छो रही गया छे. 8 तानवं क० " पातला प्रति" । नोंध :- जा पछी 2 जने 11 मां खा जाए। छे " तेहने भयभ्रातंपणुं खेदनी श्रेणी ते सर्व पातला पडे । " । ३. 6, 8 भस्मना; 3 भश्मना । ४ 1 संसारसुख । ५6 अपितु न किमपि भवसौख्य केहवुं छइ' शब्दो नथी । ६. 1 घणा भयरूप'
For Private & Personal Use Only
www.jainelibrary.org