________________
एकादशमः सर्गः ।
२७३ छेदप्रभेदनविकुट्टनताडनादिं ।
तीर्यंचनारकमनुष्यभवप्रभूतम् ॥ मुक्तिं विमुक्तसकलापदमत्र भव्या ।
स्त्रासं विहाय भवतः स्मरणावति।। ४३॥
।। छेदप्रभेदेति ।। हे सूरींद्र ! अत्रास्मिल्लोके भव्या मोक्षार्हा देहिनो भवतस्तव स्मरणात्स्मृतेस्त्रांसं भयं विहाय त्यक्त्वा । विमुक्तसकलापदम्। विमुक्ता विशेषेण त्यक्ता सकला समस्तापद्विपत्तिर्यया सा तां चिदानंदरूपत्वात्। एवंविधां मुक्तिं मोक्षं व्रजंति प्रयांति। किंविशिष्टं त्रासमित्यथाह। छेदप्रभेदनविकुट्टनताडनादि। छेदश्छेदनमंगद्वैधीकरणमितियावत्। “छिदिर् द्वैधीकरणे" प्रभेदः प्रकर्षेण शरीरविदारणं। विकुट्टनं मुशलादिभिः कृतशरीरपराभवः। ताडनं यष्ट्यादिभिः कृतप्रहार: त आदिर्यस्य स तम्। पुनः किंविशिष्टं त्रासं। तीर्यंचनारकमनुष्यभवप्रभूतं। पशुश्वभ्रमनुजजन्मोत्पन्नमिति।।
सूरीश्वर! मापन २५२४थी मी मव्यसोड, तिर्यय, ना२51, તથા મનુષ્યભવથી ઉત્પન્ન થએલા, છેદન, ભેદન, તાડન આદિક ત્રાસને તજીને, સર્વ આપદાઓથી રહિત એવા મોક્ષપ્રતે જાય છે.
।। अथास्य मुनींद्रस्य रत्नत्रयमाहात्म्यं वर्णयन्सन्स्तुतिमाह।। रत्नत्रयं मुनिवरेंद्र विलभ्य भव्या ।
स्त्वत्तो भवाहिशमनौषधरूपमत्र ॥ मुक्तिस्त्रियोऽपि गतरूपविभा ह्यभीष्टा।
मा भवंति मकरध्वजतुल्यरूपाः ।। ४४ ॥ ।। रत्नत्रयमिति ।। हे मुनिवरेंद्र ! मुनयः सामान्ययतयस्तेषु वराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org