________________
एकादशमः सर्गः ।
२६९ संश्रितमाश्रितं भव्यं मोक्षार्ह जनं नाक्रामति नो पराभवति। अद्रिस्थितजनं जेतुं वीरेशोऽपि नैव शक्नोतीति च लोकप्रसिद्ध मेवेति।।
હે મુનિરાજ ! આક્રમણ કરેલ છે લોકોનો સમૂહ જેણે, તથા કોડો સુભટો સરખા (બળવાન) અને વિષ્ણુ આદિક દેવોના સમૂહોથી પણ ન જીતી શકાય તેવો પણ કામદેવ તમારા બન્ને ચરણોરૂપી પર્વતને આશ્રિત થએલા ભવ્ય માણસને આક્રમણ કરી શકતો નથી.
।। अथास्य मुनीशस्य नानो माहात्म्यं वर्णयन्सन्स्तुतिमाह।। क्रोधादिधूमनिकरांधितलोकनेत्रं ।
भार्यांगजादितृणकाष्टविवर्धितं च ॥ वाचंयमेंद्र किल कमकृपीटयोनिं।
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३९ ॥
।। क्रोधादीति।। हे वाचंयमेंद्र ! हे मुनींद्र ! क्रोधादिधूमनिकरांधितलोकनेत्रं। क्रोध: कोप आदिर्येषां ते क्रोधादयः क्रोधमानमायालोभास्तएव धूमनिकरो धूम्रसमूहस्तेनांधितान्यंधत्वं नीतानि लोकनेत्राणि जनलोचनानि यस्मात्स तं च पुनर्मायर्यांगजादितृणकाष्टविवर्धितं । भार्या महिला अंगजाः पुत्रा आदिर्येषां ते भार्यांगजादय आदिशब्दाद् भ्रातृदुहितृसुहृदादयोऽपि। तएव तृणकाष्टानि तैर्विवर्धितं विशेषेण वृद्धि प्राप्त। एवंविधमशेषं समस्तं कर्मकृपीटयोनिं । कर्माणि। आत्मना मिथ्यात्वादिहेतुभिः परपुद्गलसंबंधलक्षणानि ज्ञानावरणादीनि तान्येव कृपीटयोनिरग्निः।। ।। "कृपीटयोनिचलनो। इत्मयरः" कृपीटस्य जलस्य योनिः। 'कृपीटमुदरेजले' इति रत्नकोषः। 'अनेरापः' इति श्रुतेः। कृपीटं योनिरस्येति वा । 'अद्भ्योऽग्निब्रह्मतः क्षत्रम्' इति मनुः ॥*।। तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org