________________
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।।
હે મુનિરાજ! તમારી વાણીરૂપી સૂર્ય પાસે જેનું વચન પતંગીઆની કાંતિને ધારણ કરે છે, એવા અન્યદર્શનીના ગુરુને શઠો ભજે છે; કેમકે ચંદ્રનું જે બિંબ દિવસે પાકાં પાંદડાં જેવું થઇ જાય છે, તેને કૈરવોનો સમૂહ એટલે ચંદ્રવિકાસ કમલોનો સમૂહ (मुत्सित अर्थमां-डितवोनो समूह ) छे.
२४६
अथानेन सूरींद्रेण कृतं कूटवेषधारिधर्मगुरूणां निवारणं वर्णयन्सन्स्तुतिमाह ।।
ये कूटवेशमिषतो जगतीह मुग्धान् । व्याधा मृगानिव जनान्निजपाशधर्मे ॥
कति संप्रति मुनींद्र विना भवतं ।
कस्तान्निवारयति संचरतो यथेष्टम् ।। १७ ॥
।। येकूटेति ।। हे मुनींद्र ! वाचंयमेंद्र ! कूटवेशमिषतः । कूटो जिनोपदिष्टचरणकरणयुक्तचारित्रधर्माद्विपरीतो दंभरूप इतियावत् । एवंविधो यो वेशो नेपथ्यं “नेपथ्ये गृहमात्रे च । वेशो वेश्यागृहेऽपि च । इति तालव्यांते रभसः" तस्य मिषतश्छद्मतो ये जैननामधारका जैनाभासतुल्या यतय इह जगत्यस्मिल्लोंके मुग्धान् धर्ममार्गरहस्यानभिज्ञान् जनाल्लकान् निजपाशधर्मे निजस्य स्वस्य नत्वाप्तप्रणितस्य । अनेन तेषां धर्मस्य कपोलकल्पनत्वं सूचितम् । यः पाशरूपो वागुरारूपो । मुग्धजनपशूनां बंधनरूपत्वात् धर्मो वृषस्तस्मिन्कर्षंति यद्वातद्वा बोधयित्वा नयंति पातयंतीतियावत् । के इव व्याधा इव मृगलुब्धा इव । धर्ममार्गमनपेक्ष्य स्वार्थसाधनतत्परत्वात् । कानिव मृगानिव हरिणानिव । तानेतान् कूटवेशाडंबरिणः संप्रति सांप्रतकाले भवंतंविना त्वामृते को निवारयति कोऽन्यः शिक्षाद्वारा पराजयति न कोऽपीति । किंविशिष्ठांस्तानित्याह । यथेष्टं संचरतः स्वच्छंदतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org