________________
13
Jain Education International
॥ पुण्यात्मनो विरहः ॥
रचयिता - पण्डित श्री हरिशकर अम्बाराम शास्त्री
दुर्गेजेसलमेरुनाम्नि वसतिं कृत्वाऽऽप्तविद्ववरैः
उद्धाराय समस्तहस्तलिखितप्राचीनग्रन्थप्रतीः । एवं पत्तनसत्कनिखिलप्राचीनभाण्डाकरान्
खम्भातस्थसमस्तग्रन्थनिवहानुद्धृत्य विख्यातवान् ॥१॥ श्रीमज्जैनमुनीन्द्रपुण्यविजयो जैने समाजेऽग्रणीः
त्यक्त्वास्मान् निजभक्तकान् विधिहतान् भक्तं सुरेन्द्रं गतः । शङ्केयं समुपस्थिता किमु वयं भक्तिप्रमेये जडा
येनामर्त्यगणाप्तभक्तिभरतः स्वात्मा ह्यमर्त्यकृतः ॥२॥ हे ! साधो न विहातुमर्हति भवान् बालाननाथाँस्तथा
किं कुर्मो वयमद्य धर्मविसरं कार्यानभिज्ञा अहो । कालेऽस्मिन् कलिना विधर्मनिहते को मार्गसन्दर्शकः
संसारार्णवभीतिरक्षणविधौ त्यज्यामहे तात! किम् ॥३ ॥ विद्वंच्चित्तचकोरमोदजनिकां मुद्रां मुखेन्दोः कथम्
द्रक्ष्यामस्त्रिदिवेशसद्मवसतेः श्रीपुण्यसाधोश्च ते ।
आदेशामृततर्पणस्य तु कथं वार्ता विधेयाधुना
देवानामनुलोम दैवमथवा शोकं भजेमैककम् ॥४॥ ये ये सज्जनपुङ्गवा जगति ते सर्वे यथावश्यकाः
स्वर्गे सज्जनसङ्गमेच्छुविबुधा वाञ्छन्ति ताँस्ताँस्तथा । मां नु विहाय मर्त्यवसतिं देवीग्रहात्स्वर्गतः
हा धिक् ! शोकसमुद्रविप्लवगतान् कोऽस्मान्ग्रहीष्यत्यहो ॥५॥
हे हे सद्गुरुवर्य ! निर्मलमनश्चादर्शसाधूत्तम !
कार्याकार्यविवेकदीपकमते ! चारित्र्यच्डामणे ! | कृत्वा संसृतिगर्तमग्नकुधियामुद्धारकार्यं मुदा
उन्नत्यै जिनशासनस्य रुचिरो देहश्च नापेक्षितः || ६ || सद्धर्मप्रतिपादनेन सुगुरुं बन्धुश्च धैर्यप्रदम्
सत्कार्यानुगतं स्वभावसरलं सर्वैः सखायं कृतम् । शान्तं सारगुणैः प्रकाशितमतिमेवं जनैः संस्तुम्
श्रीपुण्यं हरता हि वामविधिना किं नोऽस्मदीयं हृतम् ॥७॥ वृत्तिं बालय चित्त ! विज्ञवरतः शोकं मुधा मा कृथाः
पञ्चत्वं हि गताः कदापि पुनस्त्रायान्ति किं श्रूयते ? | आशां तद्विषयां विहाय अधुना प्रार्थ्यः प्रभुः श्रद्धया
श्रीपुण्याय चिरं ददातु विपुलां शान्तिं सदा केवलम् ॥८ ॥
For Private & Personal Use Only
શ્રી પુણ્યચરિત્રમ્
www.jainelibrary.org