________________
वोदरम्
स्तम्भतीर्थ
શ્રી પુણ્યચોત્રમ્
Jain Education International
आत्मवान्कान्तियुक्तश्च चतुरः समजायत । वयस्यल्पे मुनेर्दीक्षां गृहीत्वाशिक्षयज्जनान् ॥ ४ ॥
गहनागमशास्त्रेषु कृतभूरिपरिश्रमः । प्राकाशयत शास्त्राणि वनानीव विभाकरः ॥ ५ ॥
मुनित्रयश्च 'विजयाः' वल्लभ-हंस-कान्तयः । वटोदरस्थसंघेभ्यः जीवनं दापयन्ति च ॥ ६ ॥
वटोदरश्रीसङ्गेन "आगमानां प्रभाकरः' I सार्थेनोपाधिना तेन भूषितो यतिराडसौ ॥ ७ ॥
नैरुज्यं भास्करो दद्याद्विश्वदेवाश्च शं तथा ऋतवः सन्तु वो भद्राः, जीवन्तु शरदां शतम् ॥ ८ ॥
॥ तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु जो मङ्गलम् ॥
॥ आगमप्रभाकरविजयः ॥
आगमशास्त्रकोविदः, मुनिश्रीपुण्यपालकः । गच्छयेदेन न स्पृष्टः, तुष्टः ज्ञानामृते सदा ॥ १ ॥ मतानेकान्तवादी च विषये समतारसः । प्रभावशाली नेता च, सदैव कार्यतत्परः ॥ २ ॥ भाग्यवांस्त्वां समाप्नोति, परराष्ट्रेऽपि व्यापकः । कर्ता च संस्कर्ता च, सरलामागमपद्धतिम् ॥ ३ ॥ रक्षायां सदाकुशलः पुराणनवज्ञानवान् । विद्याध्ययनदाने च, विद्वन्मूल्यांकने सदा ॥ ४ ॥ जयंश्च स मुनिपुण्य-विजयो ज्ञानिपर्षदि । यतीनां च गृहिणां च स भवेन्मार्गदर्शकः ॥ ५ ॥
For Private & Personal Use Only
धनसुखलाल शास्त्री
छबिलदास केसरीचन्द संघवी
12
www.jainelibrary.org