________________
स्थित्वा जेसलमेरके च नगरे ग्रन्थान्समुद्धारयन् । श्रीमत्पत्तने वसन्बहुसमाः कार्यं तदेवोढवान्
सोऽयं श्रीमुनिराज पुण्यविजयो जीयात्समाः शाश्वती ॥ ५ ॥ कांश्चित् फिल्मगताननेकविधिना कांश्चित्प्रतिच्छायया
सङ्गृह्यात्मसमाननल्पधनतोऽमूल्यान्मणीग्रन्थकान् । श्रीलादाख्यसुभारतीयभवने तान्तान्समानार्पिपत्
सोऽयं श्रीमुनिराज पुण्यविजयो जीयात्समाः शाश्वती ॥ ६ ॥ सत्सम्पादनकार्यकौशलवता ग्रन्था नु सम्पादिताः
प्रावीण्यं च दधाति लेखविषये लेखान् लिखन्सर्वथा । बाल्यादागमपाठरागवशतः सम्पादयन्नागमान्
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती ॥ ७ ॥ जैनः सन्नपि भिन्नभिन्नमत विप्रादिकेऽकिञ्चने
साहाय्यं द्रविणं प्रदापयति यः स्त्रीपुम्भिनंद सन्त्यजन् । आचार्यार्थगुणैर्विभाति सुतरां नापेक्षते तत्पदम्
सोऽयं श्रीमुनिराज पुण्यविजयो जीयात्समाः शाश्वती ॥ ८ ॥
अहमदाबाद
11
Jain Education International
॥ किञ्चत्प्रासङ्गिकम् ॥
चक्रं भ्रमति विश्वस्य लोका आयान्ति यान्ति च । स्वस्वकर्मण्यभिरताः केचित्तिष्ठिन्ति सर्वदा ॥ १ ॥
तथास्मिन्विद्यते लोके पूज्यपूज्यमहामुनिः । श्रीपुण्यविजयो नाम पुण्यं पुण्यवतां सताम् ॥ २ ॥
आत्मारामगुरोस्तद्वत्कान्तिविजयस्ततः । चतुरविजयेभ्यश्च प्राप्तविद्यः क्रमादसौ ॥ ३ ॥
For Private & Personal Use Only
ले. विदुषामनुचरः हरिशङ्कर अम्बाराम पण्डया
શ્રી પુણ્યાત્રમ્
www.jainelibrary.org