________________
॥ पुण्यस्तवः ॥ अजातशत्रवे विश्वमित्राय स्नेहमूर्तये । सर्वेषां च हितं कर्तुं तत्पराय निसर्गतः ॥ १ ॥ महाविपश्चिते प्राच्यशास्त्रशोध-प्रकाशने । समर्पितस्वनिःशेषजीवनस्थामसम्पदे ।। २ ।। चारित्रोद्योतदीप्राय निःस्पृहायाभयाय च । श्रीपुण्यविजयायास्तु नमः पुण्यविभूतये ।। ३ ।।
- मुनिन्यायविजयः माण्डल (वीरमगाम), वि. सं. २०२४, भाद्रपद-अमावस्या
|| प्रशस्तिपत्रम् ॥
आत्मानन्दमहर्षिशिष्यप्रमुखः प्रज्ञावतामग्रणीः
___ श्रीयुक्तो मुनिराजकान्तिविजयः प्रावर्तको गीयते । तच्छिष्यश्चतुरादिमो हि विजयश्चातुर्यशाली महान्
तच्छिष्यो मुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ।। १ ।। धैर्योदार्यगुणैर्विराजितमना दाक्षिण्यदानैर्युतः
ख्यातः साम्यगुणेन विश्वहितकृद् विद्याचणो बुद्धिमान् । कार्याकार्यविचारचारुधिषणः शास्त्रेषु पारङ्गमी
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती ॥ २ ॥ शास्त्राणामपिशोधने नवनवोन्मेषान्दधत्सर्वदा
__ऐतिह्ये कुशलो विनोदरसिको ह्येकः पुरातत्त्वविद् । व्याख्याता च विशेषतः स्वसमये जैनागमे भास्करः
सोऽय् श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती ॥३॥ कीर्तिर्यस्य च भारते शुचितमा जापानदेशे तथा
जर्मन्यां च सुविस्तृता गतिमती दूरं ततो भूतले । साह्लादाश्च भवन्ति ते सुमनसः सम्मील्य साधूत्तमं ।
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती ।।४।। भाण्डागारगतांश्च हस्तलिखितान् श्रीस्तम्भने पत्तने
થી પુણ્યચરિત્રમ્
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org