________________
॥ पुण्योदयप्रशस्तिः
॥
पुण्यमूर्तिः पुण्यचेताः, पुण्यधीः पुण्यवाङ्महाः । पुण्यकर्मा पुण्यशर्मा, श्रीपुण्यविजयो मुनिः ॥ १ ॥ निसर्गवत्सलोधीरो, विशालहृदयस्तथा। परोपकारप्रवणो, नम्रसौम्यस्वभावभाक् ॥ २ ॥ उदात्तचिन्तनो दीप्रप्रज्ञो वाचंयमस्तथा । निर्भीकः सत्यसामर्थ्यप्रभाप्रसृमरोदयः ।। ३ ।। जैन-वैदिक-बौद्धानां शास्त्रेषु सुविशारदः । सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ॥ ४ ॥ यदीयो व्यवसायश्च मुख्यरूपेण वर्तते । श्रेष्ठपद्धतितः प्राच्यशास्त्राणां परिशोधनम् ।। ५ ।। बहुप्राचीनशास्त्राढ्यभाण्डागारावलोकनम् । कृत्वा श्रमेण योऽकार्षीत तेषामुद्धारमुत्तमम् ॥ ६ ॥ महामेधाविना येन प्राचीना बहुगौरवाः । ग्रन्थाः सम्पादिताः सन्ति विद्वदानन्दकारिणः ।। ७ ।। विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः
श्रेष्ठाचारविचारपूतविकसवैदुष्यनिष्पादितम् । भव्यश्लोकमनल्पधाममहिमा बिभ्रन्महासात्त्विको
जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाशं दिशन् ।॥ ८ ॥
माण्डल (वीरमगाम)
मुनिन्यायविजयः
થી પુણ્યચરિત્રમ્
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org