________________
अष्टमोऽध्यायः
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १ ॥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते || २ ॥
सबन्धः ॥ ३ ॥
प्रकृतिस्थित्यनुभावपप्रदेशास्तद्विधयः || ४ ||
आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ॥ ५ ॥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् || ६ ||
मत्यादीनाम् ॥ ७ ॥
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८ ॥
सदसद्धे ॥ ९ ॥
दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषा
यावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभा हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः ॥ १० ॥
नारकतैर्यग्योनमानुषदैवानि ।। ११ ।।
गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहनन - स्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्घोतो -
च्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ।। १२ ।।
उचैर्नीचैश्च ॥ १३ ॥
दानादीनाम् ॥ १४ ॥
आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः
सप्ततिर्मोहनीयस्य || १६ ॥
Jain Education International
२०
परा स्थितिः ॥ १५ ॥
For Private & Personal Use Only
www.jainelibrary.org