________________
mammeeMAA
निःशल्यो व्रती ॥ १३ ॥ अगार्यनगारश्च ।। १४ ॥ .. अणुव्रतोऽगारी ।। १५॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोग
परिभोगपरिमाणातिथिसंविभागवतसंपन्नश्च ॥ १६ ॥ मारणान्तिकी संलेखनां जोषिता ॥ १७ ॥ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ।। १८ ॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ।। १९ ।। बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ।। २० ।। मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासा
पहारसाकारमन्त्रभेदाः ॥ २१ ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिक
मानोन्मानप्रतिरूपकव्यवहाराः ।। २२ ॥ परविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्ग
क्रीडातीव्रकामाभिनिवेशाः ।। २३ ।। क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ।। २४ ॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ।। २५ ।। आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥२६॥ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ।। २७ ।। योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ।। २८ ।। अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादर
स्मृत्यनुपस्थापनानि || २९ ॥ सचित्तसंबद्धसंमिश्राभिषवदुष्पक्वाहाराः ।।३०।। सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ।। ३१ ।। जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ।। ३२ ।। अनुग्रहार्थं स्वस्यातिसर्गो दानम् ।। ३३ ।। विधिद्रव्यदातृपात्रविशेषात् तद्विशेषः ॥ ३४ ॥
ameemausamusamansamana
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org