________________
माया तैर्यग्योनस्य ॥ १७॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥ १८ ॥ निःशीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥ सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ।। २०॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ विपरीतं शुभस्य ।। २२ ॥ दर्शनविशुद्धिर्विनयसंपन्नता शीलव्रतेष्वनतिचारोऽभीक्ष्णं
ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्यकरणमहँदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकाप
रिहाणिर्गिप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ||२३|| परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ।। २४ ।। तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ २५ ॥ विघ्नकरणमन्तरायस्य || २६ ।।
सप्तमोऽध्याय
namaaaaaaaaaaaawwwwwwwwwwwwe
n
a
meemamaemam
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ।। १ ।। देशसर्वतोऽणुमहती ।। २ ।। तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ।। ३ ।। हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ।। ४ ।। दुःखमेव वा ।। ५ ।। मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ।।६।। जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ।। ७।। प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ।। ८ ।। असदभिधानमनृतम् ।। ९ ॥ अदत्तादानं स्तेयम् ।।१०।। मैथुनमब्रह्म ।। ११ ॥ मूर्छा परिग्रहः ।। १२ ।।
-
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org