________________
अनन्तगुणे परे ॥ ४० ॥ अप्रतिघाते || ४१ ।।
अनादिसम्बन्धे च ॥ ४२ ॥
सर्वस्य ॥ ४३ ॥
तदादीनि भाज्यानि युगपदेकस्या चतुर्भ्यः ॥ ४४ ॥
निरुपभोगमन्त्यम् || ४५ ॥
गर्भसम्मूर्छनजमाद्यम् || ४६ ॥
वैकियमौपपातिकम् ॥ ४७ ॥
लब्धिप्रत्ययं च ॥ ४८ ॥
शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥
न देवाः ॥ ५१ ॥
औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषोऽनपवर्त्यायुषः । । ५२ ।।
तृतीयोऽध्यायः
रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः || १ || तासु नरकाः ॥ २ ॥
नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ परस्परोदीरितदुःखाः ॥। ४ ॥
संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः || ५ || तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमाः
सत्त्वानां परा स्थितिः || ६ ||
जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८ ॥
तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥ तत्र भरतहैमवतहरिविदेहरम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि ।। १० ।।
Jain Education International
१२
For Private & Personal Use Only
www.jainelibrary.org