SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ પાક્ષિકસૂત્ર (પખી સૂત્ર) અને તેને અર્થ) शत मे४१५ मने हुँ, रक्षामि महाव्रतानि पञ्च२॥ प्राणीनी रेभ पांय महातानु २क्षय (पान) ४३ . (७) હવે એકથી દશ પર્યન્તના હેય ભાવોનો ત્યાગ અને ઉપાદેય ભાવને સ્વીકાર કરવા દ્વારા પુનઃ મહાવ્રતની રક્ષા માટે કહે છે કે– १-" सावज्जजोगमेगं, मिच्छत्तं एगमेव अन्नाणं । परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच ॥१॥ अणवज्जजोगमेगं, सम्मत्तं एगमेव नाणं तु । उवसंपन्नो जुत्तो, रक्खामि महब्बए पंच ॥२॥" २-"दो चेव रागदोसे, दो (दु)णि य झाणाई अट्टरुदाई । परि० ॥३॥ दुविहं चरित्तधम्म, दो(दु)णि य झाणाई धम्मसुक्काई । उब० ॥४॥" ३-"किण्हा नीला काऊ, तिणि य लेसाओ अप्पसत्थाओ। परि० ॥५॥ तेऊ पम्हा सुका, तिण्णि य लेसाओ सुप्पसत्थाओ । उव० ॥६॥ मणसा मणसच्चविऊ, वायासच्चेण करणसच्चेण ।। तिविहेण वि सच्चविऊ, रक्खामि महव्वए पंच ॥७॥" ४-" चत्तारि य दुहसिज्जा, चउरो सन्ना तहा कसाया य। परि० ॥८॥ चत्तारि य सुहसिज्जा, चउन्विहं संवरं समाहिं च । उव० ॥९॥" ५-"पंचेव य कामगुणे, पंचेव य अण्हवे महादोसे । परि० ॥१०॥ पंचिंदियसंवरणं, तहेव पंचविहमेव सज्झायं । उव० ॥११॥" ६-"छज्जीवनिकायवहं, छबिह(प्पि य)भासाउ अप्पसत्थाउ । परि० ॥१२॥ छव्विह अ(म)भितरयं, बज्र्थापि य छव्विहं तवोकम्मं । उव० ॥१३॥" ७-" सत्त य भयठाणाई, सत्तविहं चेव नाणविभंगं । परि० ॥१४॥ पिंडेसणपाणेसण, उग्गहसत्तिक्कया महज्झयणा । उव० ॥१५॥" ८-" अट्ट (य) मयट्ठाणाई, अह य कम्माई तेसि बंधं च । परि० ॥१६॥ अट्ठ य पवयणमाया, दिट्ठा अट्ठविहणि ट्ठिअद्वेहिं । उव० ॥१७॥" ९-" नव पावनियाणाई, संसारत्थाय नवविहा जीवा । परि० ॥१८॥ नवबंभचेरगुत्तो, दुनवविहं बंभचेरपरिसुद्धं । उव० ॥१९॥" १०-" उवघायं च दसविहं, असंवरं तहय संकिलेसं च । परि० ॥२०॥ सच्चसमाहिट्ठाणा, 'दस चेव दसाओ समणधम्मं च । उव० ॥२१॥" ११-"आसायणं च सव्वं, तिगुणं इक्कारसं विवजंतो। परि० ॥२२॥ एवं तिदंडविरओ, तिगरणसुद्वो तिसल्लनिस्सल्लो। तिविहेण पडिक्कतो, रक्खामि महन्वए पंच ॥२३॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004502
Book TitleDharmasangraha Part 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherAmrutlal Jesinghbhai Shah
Publication Year
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy