________________ नान्यत्र चतसृभ्यो हिरण्यकोटिभ्यो निधानप्रयुक्ताभ्यः, चतसृभ्यो वृद्धिप्रयुक्ताभ्यः, चतसृभ्यः प्रविस्तरप्रयुक्ताभ्यः, अवशेषं सर्वं हिरण्यसुवर्णविधिं प्रत्याख्यामि। तदनन्तरं च खलु चतुष्पदविधि परिमाणं करोति / नान्यत्र चतुर्यो व्रजेभ्यो दशगोसाहस्रिकेण व्रजेण, अवशेषं सर्वं चतुष्पदविधिं प्रत्याख्यामि / तदनन्तरं च खलु क्षेत्रवास्तुविधिपरिमाणं करोति / नान्यत्र पञ्चभ्यो हलशतेभ्यो निवर्तनशतिकेन हलेन, अवशेषं सर्वं क्षेत्रवस्तुविधिं प्रत्याख्यामि। तदनन्तरं च खलु शकटविधिपरिमाणं करोति। नान्यत्र पञ्चभ्यः शकटशतेभ्योदिग्यात्रिकेभ्यः, पञ्चभ्यः शकटशतेभ्यः सांवाहनिकेभ्यः, अवशेषं सर्वं शकटविधिं प्रत्याख्यामि / ___ तदनन्तरं च खलु वाहनविधिपरिमाणं करोति। नान्यत्र चतुर्यो वाहनेभ्यो दिग्यात्रिकेभ्यः, चतुभ्र्यो, वाहनेभ्यः, संवाहनिकेभ्य;, अवशेषं सर्वं वाहनविधिं प्रत्याख्यामि / शब्दार्थ तयाणंतरं च णं इसके पश्चात् आनन्द ने, इच्छाविहिपरिमाणं करेमाणे इच्छा विधि का परिमाण करते हुए, हिरण्णसुवण्णविहिपरिमाणं हिरण्यसुवर्ण विधि का परिमापा, करेइ किया कि, चउहिं हिरण्ण कोडीहिं निहाणपउत्ताहिं—कोष में सञ्चित चार कोटि हिरण्य-सुवर्ण, चउहिं बुड्डि पउत्ताहिं वृद्धि अर्थात् व्यापार में लगे चार कोटि हिरण्य, चउहिं पवित्थर पउत्ताहिं—प्रविस्तर अर्थात् गृह एवं गृहोपकरण सम्बन्धी चार हिरण्य कोटि के, नन्नत्थ—अतिरिक्त, अवसेसं—शेष, सव्समस्त, हिरण्ण सुवण्णविहिं—हिरण्य-सुवर्ण संग्रह का, पच्चक्खामि–प्रत्याख्यान करता हूं। __तयाणंतरं च णं इसके अनन्तर, चउप्पयविहि परिमाणं चतुष्पद विधि का परिमाण, करेइ किया कि, दसगोसाहस्सिएणं वएणं चउहिं वएहिं—प्रत्येक में दस हजार गौओं वाले चार व्रजों के, नन्नत्थ—अतिरिक्त, अवसेसं सव्वं अन्य सब, चउप्पयविहिं पच्चक्खामि चतुष्पद अर्थात् पशु संग्रह का प्रत्याख्यान करता हूं। ___ तयाणंतरं च णं इसके अनन्तर, खेत्तवत्थु विहि परिमाणं क्षेत्र-वास्तु विधि का परिणाम, करेइ–किया, नियत्तण-सइयणं हलेणं सौ बीघा भूमि का एक हल ऐसे, पंचहिं हलसएहिं—पांच सौ हलों के, नन्नत्थ सिवाय, अवसेसं—अन्य, सव्—सब, खेत्तवत्थुविहिं क्षेत्र-वास्तुविधि का, पच्चखामि- प्रत्याख्यान करता हूं। तयाणंतरं च णं तदनन्तर, सगडविहिपरिमाणं करेइ–शकट विधि का परिमाण किया कि, पंचहिं सगड सएहिं दिसायत्तिएहिं—पांच सौ शकट विदेश यात्रा करने वाले और, पंचहिं सगड सएहिं संवाहणिएहिं—पांच सौ शकट माल ढ़ोने वाले, नन्नत्थ–सिवा, अवसेसं—अन्य, सव्वं सब, सगड विहिं—शकट विधि का, पच्चक्खामि—प्रत्याख्यान करता हूं। श्री उपासक दशांग सूत्रम् / 62 / आनन्द उपासक, प्रथम अध्ययन