________________ जाव विहरइ, तुम ता तं पुरिसं आओसेसि वा जाव ववरोवेसि / तो जं वदसि नत्थि उट्ठाणे इ वा जाव नियया सव्वभावा, तं ते मिच्छा" || 200 // एत्थ णं से सद्दालपुत्ते आजीविओवासए संबुद्धे // 201 // ___ छाया ततः खलु श्रमणो भगवान् महावीरः सद्दालपुत्रमाजीविकोपासकमेवमवादीत्“सद्दालपुत्र ! यदि खलु तव कोऽपि पुरुषो वाताहतं वा पक्वं वा कौलालभाण्डमपहरेद्वा, विकिरेद्वा, भिन्द्याद्वा, आछिंद्याद्वा, परिष्ठापयेद्वा, अग्निमित्रया भार्यया सार्द्धं विपुलान् भोग-भोगान् भुञ्जानो विहरेत, तस्य खलु त्वं पुरुषस्य किं दण्डं वर्तयेः?" (सद्दालपुत्र उवाच) “भदन्त! अहं खलु तं पुरुषमाक्रोशयेयं वा, हन्यां वा, बनीयां वा, मथ्नीयां वा, तर्जयेयं वा, ताडयेयं वा, निश्च्छोटयेयं वा, निर्भर्त्सयेयं वा, अकाल एव जीविताद्व्यपरोपयेयं वा” | (भगवानुवाच) “सद्दालपुत्र! नो खलु तव कोऽपि पुरुषो वाताहतं वा पक्वं वा कौलालभाण्डमपहरति वा, यावत् परिष्ठापयति वा, अग्निमित्रया वा भार्यया सार्धं विपुलान् भोगभोगान् भुजानो विहरति / नो वा त्वं तं पुरुषमाक्रोशसि वा हंसि वा यावदकाले एव जीविताद्व्यपरोपयसि / यदि नास्त्युत्थानमिति वा यावत्पराक्रम इति वा नियताः सर्वभावाः, अथ खलु तव कोऽपि पुरुषो वाताहतं यावत्परिष्ठापयति वा, अग्निमित्रया वा यावद्विहरति, त्वं तं पुरुषमाक्रोशयसि वा यावद् व्यपरोपयसि तर्हि यद्वदसि "नास्त्युत्थानमिति वा यावन्नियताः सर्वभावास्तत्ते मिथ्या।". . अत्र खलु स सद्दालपुत्र आजीविकोपासकः सम्बुद्धः / शब्दार्थ तए णं तदनन्तर, समणे भगवं महावीरे श्रमण भगवान महावीर ने, सद्दालपुत्तं आजीविओवासयं-आजीविकोपासक सद्दालपुत्र को, एवं वयासी इस प्रकार कहा—सद्दालपुत्ता हे सद्दालपुत्र! जइ णं-यदि, केइ पुरिसे कोई पुरुष, तुब्भं तेरे, वायाहयं वा हवा लगे हुए, पक्केल्लयं वा कोलालभंडं अथवा पके हुए बर्तनों को, अवहरेज्जा वा—अपहरण करले, विक्खिरेज्जा वा बिखेर दे, भिंदेज्जा वा—फोड दे, अच्छिंदेज्जा वा छीन ले, परिट्ठवेज्जा वा बैंक दे, अग्गिमित्ताए वा भारियाए सद्धिं—अथवा अग्निमित्रा भार्या के साथ, विउलाई भोग भोगाई भुञ्जमाणे विहरेज्जा विपुल भोग भोगता हुआ विचरे, तस्स णं तुमं पुरिसस्स—उस पुरुष को तुम, किं दंडं वत्तेज्जासि—क्या दण्ड दोगे? (सद्दालपुत्र उवाच) सद्दालपुत्र ने उत्तर दिया, भंते! हे भगवन्! अहं णं तं पुरिसं_मैं उस पुरुष को, आओसेज्जा वा—फटकारूंगा, हणेज्जा वा पीढुंगा, बंधेज्जा वा–बांध दूंगा, महेज्जा वा कुचल दूंगा, तज्जेज्जा वा तर्जना करूंगा, तालेज्जा वा ताड़ना करूंगा, निच्छोडेज्जा. वा छीना-झपटी करूंगा, निब्भच्छेज्जा वा निर्भर्त्सना करूंगा, अकाले चेव जीवियाओ ववरोवेज्जा वा–अथवा अकाल में ही मार डालूंगा। भगवानुवाच (भगवान ने कहा), सद्दालपुत्ता! हे सद्दालपुत्र!, नो खलु केई पुरिसे ऐसा कोई पुरुष, तुब्भ तेरे, वायाहयं वा हवा . श्री उपासक दशांग सूत्रम् | 266 / सद्दालपुत्र उपासक, सप्तम अध्ययन