________________ भावार्थ-वह आजीविकोपासक सद्दालपुत्र एक दिन दोपहर के समय अशोकवनिका में आया और गोशालक मंखलिपुत्र की धर्म-प्रज्ञप्ति को स्वीकार करके विचरने लगा। मूलम् तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अंतियं पाउब्भवित्था // 186 // छाया–ततः खलु तस्य सद्दालपुत्रस्याऽऽजीविकोपासकस्यैको देवोऽन्तिके प्रादुरभूत् / शब्दार्थ तए णं तदनन्तर, तस्स सद्दालपुत्तस्स आजीविओवासगस्स—उस सद्दालपुत्र आजीविकोपासक के, अंतियं—पास, एगे देवे पाउब्भवित्था—एक देव प्रकट हुआ। भावार्थ तत्पश्चात् उस आजीविकोपासक सद्दालपुत्र के समीप एक देव प्रकट हुआ। मूलम् तए णं से देवे अंतलिक्ख-पडिवन्ने सखिंखिणियाइं जाव परिहिए सद्दालपुत्तं आजीविओवासगं एवं वयासी–“एहिइ णं देवाणुप्पिया! कल्लं इहं महा-माहणे, उप्पन्नणाण-दंसणधरे, तीय-पडुप्पन्न-मणागय-जाणए, अरहा जिणे केवली, सव्वण्णू, सव्व-दरिसी, तेलोक्क-वहिय-महिय-पूइए, स-देव मणुयासुरस्स लोगस्स अच्चणिज्जे, वंदणिज्जे, सक्कारणिज्जे, सम्मांणणिज्जे कल्लाणं मंगलं देवयं चेइयं जाव पज्जुवासणिज्जे, तच्चकम्म-संपया-संपउत्ते। तं णं तुमं वंदेज्जाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढ-फलग-सिज्जासंथारएणं उवनिमंतेज्जाहि।" दोच्चं पि तच्चं पि एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए॥ 187 // छाया ततः खलु स देवोऽन्तरिक्षप्रतिपन्नः सकिङ्किणीकानि यावत्परिहितः सद्दालपुत्रमाजीविकोपासकमेवमवादीत्–“एष्यति खलु देवानुप्रिय ! कल्यमिह महामाहनः, उत्पन्न-ज्ञान-दर्शनधरोऽतीत प्रत्युत्पन्नानागतज्ञोऽर्हन् जिनः केवली-सर्वज्ञः, सर्वदर्शी, त्रैलोक्य यहित-महित-पूजितः, सदेवमनुजासुरस्य लोकस्याऽर्चनीयो वन्दनीयः, सत्करणीयः, सम्माननीयः, कल्याणं मंगलं दैवतं चैत्यो यावत्पर्युपासनीयः, तथ्यकर्मसम्पदा सम्प्रयुक्तः। तं (तत्) - खलु त्वं वन्दस्व यावत् पर्युपासस्व, प्रातिहारिकेण पीठ-फलकशय्या-संस्तारकेणोपनिमन्त्रय !" द्वितीयमपि तृतीयमप्येवं वदति। उदित्वा यस्या एव दिशः प्रार्दुभूतस्तामेव दिशं प्रतिगतः। शब्दार्थ तए णं तदनन्तर, से देवे—वह देव, अंतलिक्खपडिवन्ने आकाश में स्थित होकर, सखिखिणियाइं जाव परिहिए—युंगरुओं वाले वस्त्र पहने हुए, सद्दालपुत्तं आजीविओवासगं— आजीविकोपासक सद्दालपुत्र को, एवं वयासी—इस प्रकार बोला—एहिइ णं देवाणुप्पिया! हे देवानुप्रिय! आएंगे, कल्लं इहं—कल यहां, महामाहणे महामहनीय, उप्पन्न नाणदंसणधरे—अप्रतिहत श्री उपासक दशांग सूत्रम् / 286 / सद्दालपुत्र उपासक, सप्तम अध्ययन /