________________ भावार्थ-जब सर्प रूपधारी देव ने देखा कि कामदेव श्रमणोपासक निर्ग्रन्थ प्रवचन से विचलित या क्षुब्ध नहीं हुआ और उसके विचार नहीं बदले तो वह धीरे-धीरे वापिस लौटा। पौषधशाला से निकलकर उसने सांप का रूप छोड़ दिया और देवता का रूप धारण कर लिया। देव द्वारा कामदेव की प्रशंसा और क्षमा प्रार्थनामूलम् हार-विराइय-वच्छं जाव दस दिसाओ उज्जोवेमाणं (पभासेमाणं) पासाईयं दरिसणिज्जं . अभिरूवं पडिरूवं दिव्वं देवरूवं विउव्वइ, विउव्वित्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ, अणुप्पविसित्ता अंतलिक्ख-पडिवन्ने सखिखिणियाइं पंच-वण्णाई वत्थाई पवर-परिहिए कामदेवं समणोवासयं एवं वयासी—'हं भो! कामदेवा समणोवासया! धन्नेसि णं तुमं, देवाणुप्पिया! संपुण्णे कयत्थे कय-लक्खणे सु-लद्धे णं तव, देवाणुप्पिया! माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ति लद्धा पत्ता अभिसमण्णागया। एवं खलु देवाणुप्पिया! सक्के देविंदे देवराया जाव सक्कंसि सीहासणंसि चउरासीईए सामाणिय-साहस्सीणं जाव अन्नेसिं च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ ४–“एवं खलु देवाणुप्पिया! जंबुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए बंभयारी जाव दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसंपज्जित्ताणं विहरइ / नो खुल से सक्का केणइ देवेण वा दाणवेण वा. जाव गंधव्वेण वा निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा / " तए णं अहं सक्कस्स देविंदस्स देवरण्णो एयमढं असद्दहमाणे 3 इहं हव्वमागए। तं अहोणं, देवाणुप्पिया! इड्ढी.६ लद्धा 3, तं दिट्ठाणं देवाणुप्पिया ! इड्ढी जाव अभिसमन्नागया। तं खामेमि णं, देवाणुप्पिया! खमंतु मज्झ देवाणुप्पिया ! खंतुमरहंति णं देवाणुप्पिया ! नाइं भुज्जो करणयाए" त्ति कटु पाय-वडिए पंजलिउडे एयमठे भुज्जो-भुज्जो खामेइ, खामित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए // 112 // छाया हारविराजित वक्षो यावद् दशदिश उद्द्योतयत् प्रासादीयं दर्शनीयमभिरूपं प्रतिरूपं दिव्यं देवरूपं विकुरुते, विकृत्य कामदेवस्य श्रमणोपासकस्य पौषधशालामनुप्रविशति, अनुप्रविश्यान्तरिक्षप्रतिपन्नः सकिङ्किणीकानि पञ्चवर्णानि वस्त्राणि प्रवरपरिहितः कामदेवं श्रमणोपासकमेवमवादीत्-"हंभोः कामदेव! श्रमणोपासक! धन्योऽसि खलु त्वं देवानुप्रिय! सम्पूर्णः, कृतार्थः, कृतलक्षणः, सुलभं खलु तव देवानुप्रिय! मानुष्यकं जन्मजीवितफलं, यस्य खलु तव नैर्ग्रन्थ्ये प्रवचने | श्री उपासक दशांग सूत्रम् / 216 / कामदेव उपासक, द्वितीय अध्ययन