________________ वयासी–“एवं खलु भंते! अहं तुब्भेहिं अब्भणुण्णाए तं चेव सव्वं कहेइ, जाव तए, णं अहं संकिए 3 आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमामि, 2 ता जेणेव इहं तेणेव हव्वमागए, तं णं भंते! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवज्जेयव्वं उदाहु मए?" “गोयमा!" इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी गोयमा! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, आणंदं च समणोवासयं एयमढें खामेहि // 86 // ... छाया ततः खलु स भगवान् गौतम आनन्देन श्रमणोपासकेनैवमुक्तः सन् शङ्कितः कांक्षितो विचिकित्सा समापन्न आनन्दस्यान्तिकात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य येनैव दूतिपलाश्चैत्यो येनैव श्रमणो भगवान् महावीरः तेनैव उपागच्छति, उपागत्य श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते गमनागमनस्य प्रतिक्रामति, प्रतिक्रम्य एषणमनेषणमालोचयति, आलोच्य भक्तपानं प्रतिदर्शयति, प्रतिदर्श्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्कृत्य एवमवादीत्—“एवं खलु भदन्त! अहं युष्माभिरभ्यनुज्ञातः तदेव सर्वं कथयति यावत् ततः खल्वहं. शङ्कितः 3 आनन्दस्य श्रमणोपासकस्य अन्तिकात् प्रतिनिष्कामामि प्रतिनिष्क्रम्य येनैवेह तेनैव हव्यमागतः, तत्खलु भदन्त! किमानन्देन श्रमणोपासकेन तस्य स्थानस्याऽऽलोचितव्यं यावत् प्रतिपत्तव्यमुताहो मया? “हे गौतम!" इति श्रमणो भगवान् महावीरो भगवन्तं गौतममेवमवादीत्—“गौतम त्वमेव खलु तस्य स्थानस्य आलोचय यावप्रतिपद्यस्व आनन्दं च श्रमणोपासकमेतस्मै अर्थाय क्षमापय / शब्दार्थ तए णं तदनन्तर, से भगवं गोयमे भगवान् गौतम, आणंदेणं समणोवासएणं आनन्द श्रमणोपासक के द्वारा, एवं वुत्ते समाणे—इस प्रकार कहे जाने पर, संकिए-शंकित, कंखिए—कांक्षित, विइगिच्छासमावन्ने और विचिकित्सा युक्त होकर, आणंदस्स अंतियाओ—आनन्द के पास से, पडिणिक्खमइ निकले, पडिणिक्खमित्ता—निकलकर, जेणेव दूइपलासे चेइए जहाँ दूतिपलाश चैत्य था, जेणेव समणे भगवं महावीरे—जहाँ श्रमण भगवान् महावीर थे, तेणेव उवागच्छइ—वहाँ पहुँचे, उवागच्छित्ता—पहुँच कर, समणस्स भगवओ महावीरस्स–श्रमण भगवान् महावीर के, अदूरसामन्ते—पास में, गमणागमणाए गमनागमन का, पडिक्कमइ प्रतिक्रमण किया, पडिक्कमित्ता–प्रतिक्रमण करके, एसणमणेसणं एषणीय एवं अनेषणीय की, आलोएइ आलोचना की, आलोइत्ता आलोचना करके, भत्तपाणं आहार पानी, पडिदंसेइ–दिखलाया, पडिदंसित्ता दिखाकर, समणं भगवं महावीरं श्रमण भगवान् महावीर को, वंदइ-वन्दना की, नमंसइ नमस्कार किया, वंदित्ता नमंसित्ता वंदना नमस्कार करके, एवं वयासी इस प्रकार बोले, भंते! हे भगवन्!, एवं खलु इस प्रकार निश्चय ही, अहं—मैं, तुब्मेहिं अब्भणुण्णाए—आपकी अनुमति श्री उपासक दशांग सूत्रम् | 160 / आनन्द उपासक, प्रथम अध्ययन