________________ गौतम का संदेह और आनन्द का उत्तरमूलम् तए णं से भगवं गोयमे आणंदं समणोवासयं एवं वयासी “अत्थि णं, आणंदा! गिहिणो जाव समुप्पज्जइ। नो चेव णं एयमहालए। तं णं तुमं, आणंदा! एयस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवज्जाहि" || 84 // ..तए णं से आणंदे भगवं गोयमं एवं वयासी–“अत्थि णं, भंते! जिणवयणे संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ?" "नो इणठे समठे।" "जइ णं भंते ! जिण-वयणे संताणं जाव भावाणं नो आलोइज्जइ जाव तवो कम्म नो पडिवज्जिज्जइ, तं णं भंते ! तुब्भे. चेव एयस्स ठाणस्स आलोएह जाव पडिवज्जह।" // 85 // छाया ततः खलु स भगवान् गौतम आनन्दं श्रमणोपासकमेवमवादीत्— “अस्ति खलु आनन्द! गृहिणो यावत्समुत्पद्यते, नो चैव खलु एतन्महालयं, तत् खलु त्वमानन्द! एतस्य स्थानस्य (विषये) आलोचय यावत्तपः कर्म प्रतिपद्यस्व / " : ततः खलु स आनन्दो भगवन्तं गौतममेवमवादीत्–“अस्ति खलु भदन्त! जिनवचने सतां तत्त्वानां तथ्यानां सद्भूतानां भावानां (विषये) आलोच्यते यावत् प्रतिपद्यते?" गौतमः “नायमर्थः समर्थः।" (आनन्दः) “यदि खलु भदन्त! जिनवचने सतां यावद् भावानां (विषये) नो आलोच्यते यावत् तपः कर्म नो प्रतिपद्यते, तत् खलु भदन्त! यूयमेवैतस्य स्थानस्य (विषये) आलोचयत यावत् प्रतिपद्यध्वम् / " शब्दार्थ तए णं तदनन्तर, से भगवं गोयमे भगवान् गौतम, आणंदं समणोवासयं—आनन्द श्रमणोपासक को, एवं वयासी इस प्रकार बोले-आणंदा! हे आनन्द!, अत्थि णं गिहिणो जाव समुप्पज्जइ—यह ठीक है कि गृहस्थ को घर में रहते हुए अवधिज्ञान उत्पन्न हो सकता है!, नो चेव णं एयमहालए किन्तु इतना विशाल नहीं, तं णं इसलिए, आणंदा! हे आनन्द!, तुमं—तुम, एयस्स, ठाणस्स—मृषावादरूप इस स्थान की, आलोएहि आलोचना करो, जाव—यावत् उसे शुद्ध करने के लिए, तवोकम्मं तपस्या, पडिवज्जाहि—स्वीकार करो / . तए णं तत्पश्चात्, से आणंदे—वह आनन्द, समणोवासए श्रमणोपासक, भगवं गोयमं—भगवान् गौतम को, एवं वयासी इस प्रकार बोला, भंते! हे भगवन्! अत्थि णं—क्या, श्री उपासक दशांग सूत्रम् | 187 / आनन्द उपासक, प्रथम अध्ययन