________________ कुडुंबस्स जाव आधारे, तं एएणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसंपज्जित्ताणं विहरित्तए। तं सेयं खलु ममं कल्लं जाव जलंते विउलं असणं४, जहा पूरणो, जाव जेट्ठ-पुत्तं कुडुंबे ठवेत्ता, तं मित्त जाव जेट्ठ-पुत्तं च आपुच्छित्ता, कोल्लाए सन्निवेसे नायकुलंसि पोसह-सालं पडिलेहित्ता, समणस्स भगवओ महावीरस्स अंतियं धम्म-पण्णत्तिं उवसंपज्जित्ताणं विहरित्तए।" एवं संपेहेइ, 2 ता कल्लं विउलं तहेव जिमिय-भुत्तुत्तरागए तं मित्त जाव विउलेणं पुष्फ 5 सक्कारेइ सम्माणेइ, सक्कारित्ता सम्माणित्ता तस्सेव मित्त जाव पुरओ जेट्ठ-पुत्तं सद्दावेइ, 2 ता एवं वयासी—“एवं खलु पुत्ता ! अहं वाणियग्गामे बहूणं राईसर जहा चिंतियं जाव विहरित्तए। तं सेयं खलु मम इदाणिं तुमं सयस्स कुडुम्बस्स आलंबणं 4 ठवेत्ता जाव विहरित्तए" || 63 // छाया ततः खलु तस्याऽऽनन्दस्य श्रमणोपासकस्योच्चावचैः शीलव्रतगुणविरमण प्रत्याख्यान पौषधोपवासैरात्मानं भावयतश्चतुर्दश संवत्सराणि व्यतिक्रान्तानि। पञ्चदश संवत्सरमन्तरा वर्त्तमानस्यान्यदा कदापि पूर्वरात्रापरत्र कालसमये धर्मजागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिकश्चिन्तितः कल्पितः प्रार्थितो मनोगतः संकल्पः समुदपद्यत—“एवं खल्वहं वाणिज्यग्रामे नगरे बहूनां राजेश्वरयावत्स्वकस्यापि च खलु कुटुम्बस्य यावदाधारः, तदेतेन व्याक्षेपेणाहं नो शक्नोमि श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसंपद्य विहर्तुम, तत् श्रेयः खलु मम कल्ये यावज्ज्वलति (सति) विपुलमशनं 4 यथा पूरणो यावज्ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वा तं मित्र यावज्ज्येष्ठपुत्रं चाऽऽपृच्छ्य कोल्लाके सन्निवेशे ज्ञातकुले पौषधशाला प्रतिलिख्य श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसंपद्य विहर्तुम् / " एवं सम्प्रेक्षते, सम्प्रेक्ष्य कल्यं विपुलं तथैव जिमितभुक्त्तोत्तरागतस्तं मित्र—यावद् विपुलेन पुष्पवस्त्रगन्धमाल्याऽलंकारेण च सत्करोति सम्मानयति, सत्यत्कृत्य सम्मान्य; तस्यैव मित्र-यावत् पुरतो ज्येष्ठपुत्रं शब्दायते, शब्दापयित्वा एवमवादीत्—“एवं खलु पुत्र ! अहं वाणिज्यग्रामे बहूनां राजेश्वर यथाचिन्तितं यावद् विहर्तुम् / तत् श्रेयः खलु ममेदानीं त्वां स्वकस्य कुटुम्बस्याऽऽलम्बनं 4 स्थापयित्वा यावद् विहर्तुम् / ... शब्दार्थ तए णं तदनन्तर, तस्स आणंदस्स समणोवासगस्स—उस आनन्द श्रमणोपासक को, उच्चावएहिं सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं—अनेक प्रकार के शीलव्रत, गुणव्रत, विरमण, प्रत्याख्यान पौषधोपवास के द्वारा, अप्पाणं भावेमाणस्स—आत्मा को संस्कारित करते हुए, चोद्दस्स संवच्छराई–चौदह वर्ष, वइक्कंताइं—बीत गए, पण्णरसमस्स संवच्छरस्स अंतरावट्टमाणस्स—पंदरहवें वर्ष में, अन्नया कयाइ–एक समय, पुव्वरत्तावरत्तकालसमयंसि—पूर्वरात्रि के पश्चात् अर्थात् अन्तिम प्रहर में, धम्मजागरियं जागरमाणस्स—धर्म जागरण करते हुए, इमेयारूवे इस श्री उपासक दशांग सूत्रम् / 155 / आनन्द उपासक, प्रथम अध्ययन